Atharva Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

तस्य व्रात्यस्य ॥१॥
tasya vrātyasya ||1||

Mandala : 15

Sukta : 18

Suktam :   1



यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥
yadasya dakṣiṇamakṣyasau sa ādityo yadasya savyamakṣyasau sa candramāḥ ||2||

Mandala : 15

Sukta : 18

Suktam :   2



योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥
yo'sya dakṣiṇaḥ karṇo'yaṃ so agniryo'sya savyaḥ karṇo'yaṃ sa pavamānaḥ ||3||

Mandala : 15

Sukta : 18

Suktam :   3



अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥
ahorātre nāsike ditiścāditiśca śīrṣakapāle saṃvatsaraḥ śiraḥ ||4||

Mandala : 15

Sukta : 18

Suktam :   4



अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥
ahnā pratyaṅvrātyo rātryā prāṅnamo vrātyāya ||5||

Mandala : 15

Sukta : 18

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In