| |
|

This overlay will guide you through the buttons:

तस्य व्रात्यस्य ॥१॥
tasya vrātyasya ..1..

यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥
yadasya dakṣiṇamakṣyasau sa ādityo yadasya savyamakṣyasau sa candramāḥ ..2..

योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥
yo'sya dakṣiṇaḥ karṇo'yaṃ so agniryo'sya savyaḥ karṇo'yaṃ sa pavamānaḥ ..3..

अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥
ahorātre nāsike ditiścāditiśca śīrṣakapāle saṃvatsaraḥ śiraḥ ..4..

अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥
ahnā pratyaṅvrātyo rātryā prāṅnamo vrātyāya ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In