| |
|

This overlay will guide you through the buttons:

स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥
sa saṃvatsaramūrdhvo'tiṣṭhattaṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti ..1..

सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥
so'bravīdāsandīṃ me saṃ bharantviti ..2..

तस्मै व्रात्यायासन्दीं समभरन् ॥३॥
tasmai vrātyāyāsandīṃ samabharan ..3..

तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥
tasyā grīṣmaśca vasantaśca dvau pādāvāstāṃ śaracca varṣāśca dvau ..4..

बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥
bṛhacca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye ..5..

ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥
ṛcaḥ prāñcastantavo yajūṃṣi tiryañcaḥ ..6..

वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥
veda āstaraṇaṃ brahmopabarhaṇam ..7..

सामासाद उद्गीथोऽपश्रयः ॥८॥
sāmāsāda udgītho'paśrayaḥ ..8..

तामासन्दीं व्रात्य आरोहत्॥९॥
tāmāsandīṃ vrātya ārohat..9..

तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥
tasya devajanāḥ pariṣkandā āsantsaṃkalpāḥ prahāyyā viśvāni bhūtānyupasadaḥ ..10..

विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥
viśvānyevāsya bhūtānyupasado bhavanti ya evaṃ veda ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In