Atharva Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥
sa saṃvatsaramūrdhvo'tiṣṭhattaṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti ||1||

Mandala : 15

Sukta : 3

Suktam :   1



सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥
so'bravīdāsandīṃ me saṃ bharantviti ||2||

Mandala : 15

Sukta : 3

Suktam :   2



तस्मै व्रात्यायासन्दीं समभरन् ॥३॥
tasmai vrātyāyāsandīṃ samabharan ||3||

Mandala : 15

Sukta : 3

Suktam :   3



तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥
tasyā grīṣmaśca vasantaśca dvau pādāvāstāṃ śaracca varṣāśca dvau ||4||

Mandala : 15

Sukta : 3

Suktam :   4



बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥
bṛhacca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye ||5||

Mandala : 15

Sukta : 3

Suktam :   5



ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥
ṛcaḥ prāñcastantavo yajūṃṣi tiryañcaḥ ||6||

Mandala : 15

Sukta : 3

Suktam :   6



वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥
veda āstaraṇaṃ brahmopabarhaṇam ||7||

Mandala : 15

Sukta : 3

Suktam :   7



सामासाद उद्गीथोऽपश्रयः ॥८॥
sāmāsāda udgītho'paśrayaḥ ||8||

Mandala : 15

Sukta : 3

Suktam :   8



तामासन्दीं व्रात्य आरोहत्॥९॥
tāmāsandīṃ vrātya ārohat||9||

Mandala : 15

Sukta : 3

Suktam :   9



तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥
tasya devajanāḥ pariṣkandā āsantsaṃkalpāḥ prahāyyā viśvāni bhūtānyupasadaḥ ||10||

Mandala : 15

Sukta : 3

Suktam :   10



विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥
viśvānyevāsya bhūtānyupasado bhavanti ya evaṃ veda ||11||

Mandala : 15

Sukta : 3

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In