| |
|

This overlay will guide you through the buttons:

तस्मै प्राच्या दिशः ॥१॥
tasmai prācyā diśaḥ ..1..

वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ ॥२॥
vāsantau māsau goptārāvakurvan bṛhacca rathantaraṃ cānuṣṭhātārau ..2..

वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥३ ॥
vāsantāvenaṃ māsau prācyā diśo gopāyato bṛhacca rathantaraṃ cānu tiṣṭhato ya evaṃ veda ..3 ..

तस्मै दक्षिणाया दिशः ॥४॥
tasmai dakṣiṇāyā diśaḥ ..4..

ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ॥५॥
graiṣmau māsau goptārāvakurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau ..5..

ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥६॥
graiṣmāvenaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānu tiṣṭhato ya evaṃ veda ..6..

तस्मै प्रतीच्या दिशः ॥७॥
tasmai pratīcyā diśaḥ ..7..

वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ ॥८॥
vārṣikau māsau goptārāvakurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau ..8..

वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥९ ॥
vārṣikāvenaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānu tiṣṭhato ya evaṃ veda ..9 ..

तस्मा उदीच्या दिशः ॥१०॥
tasmā udīcyā diśaḥ ..10..

शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ ॥११॥
śāradau māsau goptārāvakurvaṃ chyaitaṃ ca naudhasaṃ cānuṣṭhātārau ..11..

शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥१२॥
śāradāvenaṃ māsāvudīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānu tiṣṭhato ya evaṃ veda ..12..

तस्मै ध्रुवाया दिशः ॥१३॥
tasmai dhruvāyā diśaḥ ..13..

हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ ॥१४॥
haimanau māsau goptārāvakurvan bhūmiṃ cāgniṃ cānuṣṭhātārau ..14..

हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥१५ ॥
haimanāvenaṃ māsau dhruvāyā diśo gopāyato bhūmiścāgniścānu tiṣṭhato ya evaṃ veda ..15 ..

तस्मा ऊर्ध्वाया दिशः॥१६॥
tasmā ūrdhvāyā diśaḥ..16..

शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ ॥१७॥
śaiśirau māsau goptārāvakurvan divaṃ cādityaṃ cānuṣṭhātārau ..17..

शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥१८॥
śaiśirāvenaṃ māsāvūrdhvāyā diśo gopāyato dyauścādityaścānu tiṣṭhato ya evaṃ veda ..18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In