Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

तस्मै प्राच्या दिशः ॥१॥
tasmai prācyā diśaḥ ||1||

Mandala : 15

Sukta : 4

Suktam :   1



वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ ॥२॥
vāsantau māsau goptārāvakurvan bṛhacca rathantaraṃ cānuṣṭhātārau ||2||

Mandala : 15

Sukta : 4

Suktam :   2



वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥३ ॥
vāsantāvenaṃ māsau prācyā diśo gopāyato bṛhacca rathantaraṃ cānu tiṣṭhato ya evaṃ veda ||3 ||

Mandala : 15

Sukta : 4

Suktam :   3



तस्मै दक्षिणाया दिशः ॥४॥
tasmai dakṣiṇāyā diśaḥ ||4||

Mandala : 15

Sukta : 4

Suktam :   4



ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ॥५॥
graiṣmau māsau goptārāvakurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau ||5||

Mandala : 15

Sukta : 4

Suktam :   5



ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥६॥
graiṣmāvenaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānu tiṣṭhato ya evaṃ veda ||6||

Mandala : 15

Sukta : 4

Suktam :   6



तस्मै प्रतीच्या दिशः ॥७॥
tasmai pratīcyā diśaḥ ||7||

Mandala : 15

Sukta : 4

Suktam :   7



वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ ॥८॥
vārṣikau māsau goptārāvakurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau ||8||

Mandala : 15

Sukta : 4

Suktam :   8



वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥९ ॥
vārṣikāvenaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānu tiṣṭhato ya evaṃ veda ||9 ||

Mandala : 15

Sukta : 4

Suktam :   9



तस्मा उदीच्या दिशः ॥१०॥
tasmā udīcyā diśaḥ ||10||

Mandala : 15

Sukta : 4

Suktam :   10



शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ ॥११॥
śāradau māsau goptārāvakurvaṃ chyaitaṃ ca naudhasaṃ cānuṣṭhātārau ||11||

Mandala : 15

Sukta : 4

Suktam :   11



शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥१२॥
śāradāvenaṃ māsāvudīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānu tiṣṭhato ya evaṃ veda ||12||

Mandala : 15

Sukta : 4

Suktam :   12



तस्मै ध्रुवाया दिशः ॥१३॥
tasmai dhruvāyā diśaḥ ||13||

Mandala : 15

Sukta : 4

Suktam :   13



हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ ॥१४॥
haimanau māsau goptārāvakurvan bhūmiṃ cāgniṃ cānuṣṭhātārau ||14||

Mandala : 15

Sukta : 4

Suktam :   14



हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥१५ ॥
haimanāvenaṃ māsau dhruvāyā diśo gopāyato bhūmiścāgniścānu tiṣṭhato ya evaṃ veda ||15 ||

Mandala : 15

Sukta : 4

Suktam :   15



तस्मा ऊर्ध्वाया दिशः॥१६॥
tasmā ūrdhvāyā diśaḥ||16||

Mandala : 15

Sukta : 4

Suktam :   16



शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ ॥१७॥
śaiśirau māsau goptārāvakurvan divaṃ cādityaṃ cānuṣṭhātārau ||17||

Mandala : 15

Sukta : 4

Suktam :   17



शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥१८॥
śaiśirāvenaṃ māsāvūrdhvāyā diśo gopāyato dyauścādityaścānu tiṣṭhato ya evaṃ veda ||18||

Mandala : 15

Sukta : 4

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In