शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥
PADACHEDA
शर्वः एनम् इश्वासः दक्षिणायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥५॥
TRANSLITERATION
śarvaḥ enam iśvāsaḥ dakṣiṇāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..5..
पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥
PADACHEDA
पशुपतिः एनम् इष्वासः प्रतीच्याः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥७॥
TRANSLITERATION
paśupatiḥ enam iṣvāsaḥ pratīcyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..7..
उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥९॥
PADACHEDA
उग्रः एनम् देवः इष्वासः उदीच्याः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥९॥
TRANSLITERATION
ugraḥ enam devaḥ iṣvāsaḥ udīcyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..9..
रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥११॥
PADACHEDA
रुद्रः एनम् इष्वासः ध्रुवायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥११॥
TRANSLITERATION
rudraḥ enam iṣvāsaḥ dhruvāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..11..
महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१३॥
PADACHEDA
महादेवः एनम् इष्वासः ऊर्ध्वायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥१३॥
TRANSLITERATION
mahādevaḥ enam iṣvāsaḥ ūrdhvāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..13..