Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् ॥१॥
tasmai prācyā diśo antardeśādbhavamiṣvāsamanuṣṭhātāramakurvan ||1||


भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ॥२॥
bhava enamiṣvāsaḥ prācyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ ||2||


नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥
nāsya paśūn na samānān hinasti ya evaṃ veda ||3||


तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥४॥
tasmai dakṣiṇāyā diśo antardeśāccharvamiṣvāsamanuṣṭhātāramakurvan ||4||


शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥
śarva enamiśvāso dakṣiṇāyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||5||


तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् ॥६॥
tasmai pratīcyā diśo antardeśātpaśupatimiṣvāsamanuṣṭhātāramakurvan ||6||


पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥
paśupatirenamiṣvāsaḥ pratīcyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||7||


तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् ॥८॥
tasmā udīcyā diśo antardeśādugraṃ devamiṣvāsamanuṣṭhātāramakurvan ||8||


उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥९॥
ugra enaṃ deva iṣvāsa udīcyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||9||


तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठा - तारमकुर्वन् ॥१०॥
tasmai dhruvāyā diśo antardeśādrudramiṣvāsamanuṣṭhā - tāramakurvan ||10||


रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥११॥
rudra enamiṣvāso dhruvāyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||11||


तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् ॥ १२ - इ ॥
tasmā ūrdhvāyā diśo antardeśān mahādevamiṣvāsamanuṣṭhātāramakurvan || 12 ||


महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१३॥
mahādeva enamiṣvāsa ūrdhvāyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||13||


तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् ॥१४॥
tasmai sarvebhyo antardeśebhya īśānamiṣvāsamanuṣṭhātāramakurvan ||14||


ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ॥१५॥
īśāna enamiṣvāsaḥ sarvebhyo antardeśebhyo'nuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ ||15||


नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१६॥
nāsya paśūn na samānān hinasti ya evaṃ veda ||16||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In