तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् ॥१॥
tasmai prācyā diśo antardeśādbhavamiṣvāsamanuṣṭhātāramakurvan ||1||
भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ॥२॥
bhava enamiṣvāsaḥ prācyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ ||2||
नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥
nāsya paśūn na samānān hinasti ya evaṃ veda ||3||
तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥४॥
tasmai dakṣiṇāyā diśo antardeśāccharvamiṣvāsamanuṣṭhātāramakurvan ||4||
शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥
śarva enamiśvāso dakṣiṇāyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||5||
तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् ॥६॥
tasmai pratīcyā diśo antardeśātpaśupatimiṣvāsamanuṣṭhātāramakurvan ||6||
पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥
paśupatirenamiṣvāsaḥ pratīcyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||7||
तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् ॥८॥
tasmā udīcyā diśo antardeśādugraṃ devamiṣvāsamanuṣṭhātāramakurvan ||8||
उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥९॥
ugra enaṃ deva iṣvāsa udīcyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||9||
तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठा - तारमकुर्वन् ॥१०॥
tasmai dhruvāyā diśo antardeśādrudramiṣvāsamanuṣṭhā - tāramakurvan ||10||
रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥११॥
rudra enamiṣvāso dhruvāyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||11||
तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् ॥ १२ - इ ॥
tasmā ūrdhvāyā diśo antardeśān mahādevamiṣvāsamanuṣṭhātāramakurvan || 12 ||
महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१३॥
mahādeva enamiṣvāsa ūrdhvāyā diśo antardeśādanuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ | nāsya paśūn na samānān hinasti ya evaṃ veda ||13||
तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् ॥१४॥
tasmai sarvebhyo antardeśebhya īśānamiṣvāsamanuṣṭhātāramakurvan ||14||
ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ॥१५॥
īśāna enamiṣvāsaḥ sarvebhyo antardeśebhyo'nuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśānaḥ ||15||
नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१६॥
nāsya paśūn na samānān hinasti ya evaṃ veda ||16||