| |
|

This overlay will guide you through the buttons:

स ध्रुवां दिशमनु व्यचलत् ॥१॥
sa dhruvāṃ diśamanu vyacalat ..1..

तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् ॥२॥
taṃ bhūmiścāgniścauṣadhayaśca vanaspatayaśca vānaspatyāśca vīrudhaścānuvyacalan ..2..

भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥३॥
bhūmeśca vai so'gneścauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ..3..

स ऊर्ध्वां दिशमनु व्यचलत् ॥४॥
sa ūrdhvāṃ diśamanu vyacalat ..4..

तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् ॥५॥
tamṛtaṃ ca satyaṃ ca sūryaśca candraśca nakṣatrāṇi cānuvyacalan ..5..

ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥६॥
ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ..6..

स उत्तमां दिशमनु व्यचलत् ॥७॥
sa uttamāṃ diśamanu vyacalat ..7..

तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् ॥८॥
tamṛcaśca sāmāni ca yajūṃṣi ca brahma cānuvyacalan ..8..

ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥९॥
ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaśca priyaṃ dhāma bhavati ya evaṃ veda ..9..

स बृहतीं दिशमनु व्यचलत् ॥१०॥
sa bṛhatīṃ diśamanu vyacalat ..10..

तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥११॥
tamitihāsaśca purāṇaṃ ca gāthāśca nārāśaṃsīścānuvyacalan ..11..

इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥१२॥
itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ..12..

स परमां दिशमनु व्यचलत् ॥१३॥
sa paramāṃ diśamanu vyacalat ..13..

तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ॥१४॥
tamāhavanīyaśca gārhapatyaśca dakṣiṇāgniśca yajñaśca yajamānaśca paśavaścānuvyacalan ..14..

आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥१५॥
āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneśca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ..15..

सोऽनादिष्टां दिशमनु व्यचलत् ॥१६॥
so'nādiṣṭāṃ diśamanu vyacalat ..16..

तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् ॥१७॥
tamṛtavaścārtavāśca lokāśca laukyāśca māsāścārdhamāsāścāhorātre cānuvyacalan ..17..

ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥१८॥
ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayośca priyaṃ dhāma bhavati ya evaṃ veda ..18..

सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत ॥१९॥
so'nāvṛttāṃ diśamanu vyacalattato nāvartsyann amanyata ..19..

तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ॥२०॥
taṃ ditiścāditiśceḍā cendrāṇī cānuvyacalan ..20..

दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥२१॥
diteśca vai so'diteśceḍāyāścendrāṇyāśca priyaṃ dhāma bhavati ya evaṃ veda ..21..

स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः ॥२२॥
sa diśo'nu vyacalattaṃ virāḍanu vyacalatsarve ca devāḥ sarvāśca devatāḥ ..22..

विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥२३॥
virājaśca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda ..23..

स सर्वान् अन्तर्देशान् अनु व्यचलत् ॥२४॥
sa sarvān antardeśān anu vyacalat ..24..

तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् ॥२५॥
taṃ prajāpatiśca parameṣṭhī ca pitā ca pitāmahaścānuvyacalan ..25..

प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥२६॥
prajāpateśca vai sa parameṣṭhinaśca pituśca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In