Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

स ध्रुवां दिशमनु व्यचलत् ॥१॥
sa dhruvāṃ diśamanu vyacalat ||1||

Mandala : 15

Sukta : 6

Suktam :   1



तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् ॥२॥
taṃ bhūmiścāgniścauṣadhayaśca vanaspatayaśca vānaspatyāśca vīrudhaścānuvyacalan ||2||

Mandala : 15

Sukta : 6

Suktam :   2



भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥३॥
bhūmeśca vai so'gneścauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||3||

Mandala : 15

Sukta : 6

Suktam :   3



स ऊर्ध्वां दिशमनु व्यचलत् ॥४॥
sa ūrdhvāṃ diśamanu vyacalat ||4||

Mandala : 15

Sukta : 6

Suktam :   4



तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् ॥५॥
tamṛtaṃ ca satyaṃ ca sūryaśca candraśca nakṣatrāṇi cānuvyacalan ||5||

Mandala : 15

Sukta : 6

Suktam :   5



ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥६॥
ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||6||

Mandala : 15

Sukta : 6

Suktam :   6



स उत्तमां दिशमनु व्यचलत् ॥७॥
sa uttamāṃ diśamanu vyacalat ||7||

Mandala : 15

Sukta : 6

Suktam :   7



तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् ॥८॥
tamṛcaśca sāmāni ca yajūṃṣi ca brahma cānuvyacalan ||8||

Mandala : 15

Sukta : 6

Suktam :   8



ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥९॥
ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaśca priyaṃ dhāma bhavati ya evaṃ veda ||9||

Mandala : 15

Sukta : 6

Suktam :   9



स बृहतीं दिशमनु व्यचलत् ॥१०॥
sa bṛhatīṃ diśamanu vyacalat ||10||

Mandala : 15

Sukta : 6

Suktam :   10



तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥११॥
tamitihāsaśca purāṇaṃ ca gāthāśca nārāśaṃsīścānuvyacalan ||11||

Mandala : 15

Sukta : 6

Suktam :   11



इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥१२॥
itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||12||

Mandala : 15

Sukta : 6

Suktam :   12



स परमां दिशमनु व्यचलत् ॥१३॥
sa paramāṃ diśamanu vyacalat ||13||

Mandala : 15

Sukta : 6

Suktam :   13



तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ॥१४॥
tamāhavanīyaśca gārhapatyaśca dakṣiṇāgniśca yajñaśca yajamānaśca paśavaścānuvyacalan ||14||

Mandala : 15

Sukta : 6

Suktam :   14



आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥१५॥
āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneśca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||15||

Mandala : 15

Sukta : 6

Suktam :   15



सोऽनादिष्टां दिशमनु व्यचलत् ॥१६॥
so'nādiṣṭāṃ diśamanu vyacalat ||16||

Mandala : 15

Sukta : 6

Suktam :   16



तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् ॥१७॥
tamṛtavaścārtavāśca lokāśca laukyāśca māsāścārdhamāsāścāhorātre cānuvyacalan ||17||

Mandala : 15

Sukta : 6

Suktam :   17



ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥१८॥
ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayośca priyaṃ dhāma bhavati ya evaṃ veda ||18||

Mandala : 15

Sukta : 6

Suktam :   18



सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत ॥१९॥
so'nāvṛttāṃ diśamanu vyacalattato nāvartsyann amanyata ||19||

Mandala : 15

Sukta : 6

Suktam :   19



तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ॥२०॥
taṃ ditiścāditiśceḍā cendrāṇī cānuvyacalan ||20||

Mandala : 15

Sukta : 6

Suktam :   20



दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥२१॥
diteśca vai so'diteśceḍāyāścendrāṇyāśca priyaṃ dhāma bhavati ya evaṃ veda ||21||

Mandala : 15

Sukta : 6

Suktam :   21



स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः ॥२२॥
sa diśo'nu vyacalattaṃ virāḍanu vyacalatsarve ca devāḥ sarvāśca devatāḥ ||22||

Mandala : 15

Sukta : 6

Suktam :   22



विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥२३॥
virājaśca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda ||23||

Mandala : 15

Sukta : 6

Suktam :   23



स सर्वान् अन्तर्देशान् अनु व्यचलत् ॥२४॥
sa sarvān antardeśān anu vyacalat ||24||

Mandala : 15

Sukta : 6

Suktam :   24



तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् ॥२५॥
taṃ prajāpatiśca parameṣṭhī ca pitā ca pitāmahaścānuvyacalan ||25||

Mandala : 15

Sukta : 6

Suktam :   25



प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥२६॥
prajāpateśca vai sa parameṣṭhinaśca pituśca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda ||26||

Mandala : 15

Sukta : 6

Suktam :   26


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In