| |
|

This overlay will guide you through the buttons:

सोऽरज्यत ततो राजन्योऽजायत ॥१॥
सः अरज्यत ततस् राजन्यः अजायत ॥१॥
saḥ arajyata tatas rājanyaḥ ajāyata ..1..

स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्॥२॥
स विशः सबन्धून् अन्नम् अन्नाद्यम् अभ्युदतिष्ठत्॥२॥
sa viśaḥ sabandhūn annam annādyam abhyudatiṣṭhat..2..

विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥
विशाम् च वै स सबन्धूनाम् च अन्नस्य च अन्नाद्यस्य च प्रियम् धाम भवति यः एवम् वेद ॥३॥
viśām ca vai sa sabandhūnām ca annasya ca annādyasya ca priyam dhāma bhavati yaḥ evam veda ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In