| |
|

This overlay will guide you through the buttons:

स विशोऽनु व्यचलत्॥१॥
स विशः अनु व्यचलत्॥१॥
sa viśaḥ anu vyacalat..1..

तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥२॥
तम् सभा च समितिः च सेना च सुरा च अनुव्यचलन् ॥२॥
tam sabhā ca samitiḥ ca senā ca surā ca anuvyacalan ..2..

सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥३॥
सभायाः च वै स समितेः च सेनायाः च सुरायाः च प्रियम् धाम भवति यः एवम् वेद ॥३॥
sabhāyāḥ ca vai sa samiteḥ ca senāyāḥ ca surāyāḥ ca priyam dhāma bhavati yaḥ evam veda ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In