| |
|

This overlay will guide you through the buttons:

अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥
अतिसृष्टः अपाम् वृषभः अतिसृष्टाः अग्नयः दिव्याः ॥१॥
atisṛṣṭaḥ apām vṛṣabhaḥ atisṛṣṭāḥ agnayaḥ divyāḥ ..1..

रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥
रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥
rujan parirujan mṛṇan pramṛṇan ..2..

म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥
म्रोकः मनः-हा खनः निर्दाहः आत्म-दूषिः तनू-दूषिः ॥३॥
mrokaḥ manaḥ-hā khanaḥ nirdāhaḥ ātma-dūṣiḥ tanū-dūṣiḥ ..3..

इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥
इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ॥४॥
idam tam ati sṛjāmi tam mā abhyavanikṣi ..4..

तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥५॥
tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..5..

अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥
अपाम् अग्रम् असि समुद्रम् वः अभ्यवसृजामि ॥६॥
apām agram asi samudram vaḥ abhyavasṛjāmi ..6..

योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥
यः अप्सु अग्निः अति तम् सृजामि म्रोकम् खनिम् तनू-दूषिम् ॥७॥
yaḥ apsu agniḥ ati tam sṛjāmi mrokam khanim tanū-dūṣim ..7..

यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥
यः वः आपः अग्निः आविवेश सः एष यत् वः घोरम् तत् एतत्॥८॥
yaḥ vaḥ āpaḥ agniḥ āviveśa saḥ eṣa yat vaḥ ghoram tat etat..8..

इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥
इन्द्रस्य वः इन्द्रियेण अभि सिञ्चेत्॥९॥
indrasya vaḥ indriyeṇa abhi siñcet..9..

अरिप्रा आपो अप रिप्रमस्मत्॥१०॥
अरिप्राः आपः अप रिप्रम् अस्मत्॥१०॥
ariprāḥ āpaḥ apa ripram asmat..10..

प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥
प्र अस्मत् एनः वहन्तु प्र दुष्वप्न्यम् वहन्तु ॥११॥
pra asmat enaḥ vahantu pra duṣvapnyam vahantu ..11..

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥
शिवेन मा चक्षुषा पश्यत अपः शिवया तन्वा उप स्पृशत त्वचम् मे ॥१२॥
śivena mā cakṣuṣā paśyata apaḥ śivayā tanvā upa spṛśata tvacam me ..12..

शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥
शिवान् अग्नीन् अप्सुषदः हवामहे मयि क्षत्रम् वर्चः आ धत्त देवीः ॥१३॥
śivān agnīn apsuṣadaḥ havāmahe mayi kṣatram varcaḥ ā dhatta devīḥ ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In