Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥
atisṛṣṭo apāṃ vṛṣabho'tisṛṣṭā agnayo divyāḥ ||1||

Mandala : 16

Sukta : 1

Suktam :   1



रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥
rujan parirujan mṛṇan pramṛṇan ||2||

Mandala : 16

Sukta : 1

Suktam :   2



म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥
mroko manohā khano nirdāha ātmadūṣistanūdūṣiḥ ||3||

Mandala : 16

Sukta : 1

Suktam :   3



इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥
idaṃ tamati sṛjāmi taṃ mābhyavanikṣi ||4||

Mandala : 16

Sukta : 1

Suktam :   4



तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||

Mandala : 16

Sukta : 1

Suktam :   5



अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥
apāmagramasi samudraṃ vo'bhyavasṛjāmi ||6||

Mandala : 16

Sukta : 1

Suktam :   6



योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥
yo'psvagnirati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim ||7||

Mandala : 16

Sukta : 1

Suktam :   7



यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥
yo va āpo'gnirāviveśa sa eṣa yadvo ghoraṃ tadetat||8||

Mandala : 16

Sukta : 1

Suktam :   8



इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥
indrasya va indriyeṇābhi ṣiñcet||9||

Mandala : 16

Sukta : 1

Suktam :   9



अरिप्रा आपो अप रिप्रमस्मत्॥१०॥
ariprā āpo apa ripramasmat||10||

Mandala : 16

Sukta : 1

Suktam :   10



प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥
prāsmadeno vahantu pra duṣvapnyaṃ vahantu ||11||

Mandala : 16

Sukta : 1

Suktam :   11



शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥
śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me ||12||

Mandala : 16

Sukta : 1

Suktam :   12



शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥
śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ ||13||

Mandala : 16

Sukta : 1

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In