| |
|

This overlay will guide you through the buttons:

अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥
atisṛṣṭo apāṃ vṛṣabho'tisṛṣṭā agnayo divyāḥ ..1..

रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥
rujan parirujan mṛṇan pramṛṇan ..2..

म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥
mroko manohā khano nirdāha ātmadūṣistanūdūṣiḥ ..3..

इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥
idaṃ tamati sṛjāmi taṃ mābhyavanikṣi ..4..

तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
tena tamabhyatisṛjāmo yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..5..

अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥
apāmagramasi samudraṃ vo'bhyavasṛjāmi ..6..

योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥
yo'psvagnirati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim ..7..

यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥
yo va āpo'gnirāviveśa sa eṣa yadvo ghoraṃ tadetat..8..

इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥
indrasya va indriyeṇābhi ṣiñcet..9..

अरिप्रा आपो अप रिप्रमस्मत्॥१०॥
ariprā āpo apa ripramasmat..10..

प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥
prāsmadeno vahantu pra duṣvapnyaṃ vahantu ..11..

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥
śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me ..12..

शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥
śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In