| |
|

This overlay will guide you through the buttons:

निर्दुरर्मण्य ऊर्जा मधुमती वाक्॥१॥
निर्दुरर्मण्यः ऊर्जा मधुमती वाच्॥१॥
nirdurarmaṇyaḥ ūrjā madhumatī vāc..1..

मधुमती स्थ मधुमतीं वाचमुदेयम् ॥२॥
मधुमतीः स्थ मधुमतीम् वाचम् उदेयम् ॥२॥
madhumatīḥ stha madhumatīm vācam udeyam ..2..

उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥
उपहूतः मे गोपाः उपहूतः गोपीथः ॥३॥
upahūtaḥ me gopāḥ upahūtaḥ gopīthaḥ ..3..

सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥
सु श्रुतौ कर्णौ भद्र-श्रुतौ कर्णौ भद्रम् श्लोकम् श्रूयासम् ॥४॥
su śrutau karṇau bhadra-śrutau karṇau bhadram ślokam śrūyāsam ..4..

सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥५॥
सु श्रुतिः च मा उपश्रुतिः च मा हासिष्टाम् सौपर्णम् चक्षुः अजस्रम् ज्योतिः ॥५॥
su śrutiḥ ca mā upaśrutiḥ ca mā hāsiṣṭām sauparṇam cakṣuḥ ajasram jyotiḥ ..5..

ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥६॥
ऋषीणाम् प्रस्तरः असि नमः अस्तु दैवाय प्रस्तराय ॥६॥
ṛṣīṇām prastaraḥ asi namaḥ astu daivāya prastarāya ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In