| |
|

This overlay will guide you through the buttons:

निर्दुरर्मण्य ऊर्जा मधुमती वाक्॥१॥
nirdurarmaṇya ūrjā madhumatī vāk..1..

मधुमती स्थ मधुमतीं वाचमुदेयम् ॥२॥
madhumatī stha madhumatīṃ vācamudeyam ..2..

उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥
upahūto me gopāḥ upahūto gopīthaḥ ..3..

सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥
suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam ..4..

सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥५॥
suśrutiśca mopaśrutiśca mā hāsiṣṭāṃ sauparṇaṃ cakṣurajasraṃ jyotiḥ ..5..

ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥६॥
ṛṣīṇāṃ prastaro'si namo'stu daivāya prastarāya ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In