| |
|

This overlay will guide you through the buttons:

मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥१॥
mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam ..1..

रुजश्च मा वेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥२॥
rujaśca mā venaśca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām ..2..

उर्वश्च मा चमसश्च मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टाम् ॥३॥
urvaśca mā camasaśca mā hāsiṣṭāṃ dhartā ca mā dharuṇaśca mā hāsiṣṭām ..3..

विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम् ॥४॥
vimokaśca mārdrapaviśca mā hāsiṣṭāmārdradānuśca mā mātariśvā ca mā hāsiṣṭām ..4..

बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः ॥५॥
bṛhaspatirma ātmā nṛmaṇā nāma hṛdyaḥ ..5..

असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥६॥
asaṃtāpaṃ me hṛdayamurvī gavyūtiḥ samudro asmi vidharmaṇā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In