| |
|

This overlay will guide you through the buttons:

नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१॥
नाभिः अहम् रयीणाम् नाभिः समानानाम् भूयासम् ॥१॥
nābhiḥ aham rayīṇām nābhiḥ samānānām bhūyāsam ..1..

स्वासदसि सूषा अमृतो मर्त्येश्वा ॥२॥
सु आसदसि सूषाः अमृतः मर्त्य-ईश्वा ॥२॥
su āsadasi sūṣāḥ amṛtaḥ martya-īśvā ..2..

मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्॥३॥
मा माम् प्राणः हासीत् मा उ अपानः अवहाय परा गात्॥३॥
mā mām prāṇaḥ hāsīt mā u apānaḥ avahāya parā gāt..3..

सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥
सूर्यः मा अह्नः पातु अग्निः पृथिव्याः वायुः अन्तरिक्षात् यमः मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥
sūryaḥ mā ahnaḥ pātu agniḥ pṛthivyāḥ vāyuḥ antarikṣāt yamaḥ manuṣyebhyaḥ sarasvatī pārthivebhyaḥ ..4..

प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि ॥५॥
प्राण-अपनौ मा मा हासिष्टम् मा जने प्र मेषि ॥५॥
prāṇa-apanau mā mā hāsiṣṭam mā jane pra meṣi ..5..

स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥६॥
स्वस्ति अद्य उषसः दोषसः च सर्वे आपः सर्व-गणः अशीय ॥६॥
svasti adya uṣasaḥ doṣasaḥ ca sarve āpaḥ sarva-gaṇaḥ aśīya ..6..

शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥७॥
शक्वरीः स्थ पशवः मा उप स्थ इषुः मित्रावरुणौ मे प्राण-अपानौ अग्निः मे दक्षम् दधातु ॥७॥
śakvarīḥ stha paśavaḥ mā upa stha iṣuḥ mitrāvaruṇau me prāṇa-apānau agniḥ me dakṣam dadhātu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In