| |
|

This overlay will guide you through the buttons:

नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१॥
nābhirahaṃ rayīṇāṃ nābhiḥ samānānāṃ bhūyāsam ..1..

स्वासदसि सूषा अमृतो मर्त्येश्वा ॥२॥
svāsadasi sūṣā amṛto martyeśvā ..2..

मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्॥३॥
mā māṃ prāṇo hāsīn mo apāno'vahāya parā gāt..3..

सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥
sūryo māhnaḥ pātvagniḥ pṛthivyā vāyurantarikṣādyamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ ..4..

प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि ॥५॥
prāṇāpanau mā mā hāsiṣṭaṃ mā jane pra meṣi ..5..

स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥६॥
svastyadyoṣaso doṣasaśca sarva āpaḥ sarvagaṇo aśīya ..6..

शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥७॥
śakvarī stha paśavo mopa stheṣurmitrāvaruṇau me prāṇāpānāvagnirme dakṣaṃ dadhātu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In