| |
|

This overlay will guide you through the buttons:

विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥१॥
विद्म ते स्वप्न जनित्रम् ग्राह्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥१॥
vidma te svapna janitram grāhyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi ..1..

विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ २ ॥
विद्म ते स्वप्न जनित्रम् निरृत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ २ ॥
vidma te svapna janitram nirṛtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 2 ..

विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ३ ॥
विद्म ते स्वप्न जनित्रम् अभूत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ ३ ॥
vidma te svapna janitram abhūtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 3 ..

विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ४ ॥
विद्म ते स्वप्न जनित्रम् निर्भूत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ ४ ॥
vidma te svapna janitram nirbhūtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 4 ..

विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ५ ॥
विद्म ते स्वप्न जनित्रम् पराभूत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ ५ ॥
vidma te svapna janitram parābhūtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 5 ..

विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥६॥
विद्म ते स्वप्न जनित्रम् देव-जामीनाम् पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥६॥
vidma te svapna janitram deva-jāmīnām putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In