विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥१॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् ग्राह्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥१॥
TRANSLITERATION
vidma te svapna janitram grāhyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi ..1..
विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ २ ॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् निरृत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ २ ॥
TRANSLITERATION
vidma te svapna janitram nirṛtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 2 ..
विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ३ ॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् अभूत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ ३ ॥
TRANSLITERATION
vidma te svapna janitram abhūtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 3 ..
विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ४ ॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् निर्भूत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ ४ ॥
TRANSLITERATION
vidma te svapna janitram nirbhūtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 4 ..
विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ५ ॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् पराभूत्याः पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥ ५ ॥
TRANSLITERATION
vidma te svapna janitram parābhūtyāḥ putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi .. 5 ..
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥६॥
PADACHEDA
विद्म ते स्वप्न जनित्रम् देव-जामीनाम् पुत्रः असि यमस्य करणः ।अन्तकः असि मृत्युः असि ।तम् त्वा स्वप्न तथा सम् विद्म स नः स्वप्न दुष्वप्न्यात् पाहि ॥६॥
TRANSLITERATION
vidma te svapna janitram deva-jāmīnām putraḥ asi yamasya karaṇaḥ .antakaḥ asi mṛtyuḥ asi .tam tvā svapna tathā sam vidma sa naḥ svapna duṣvapnyāt pāhi ..6..
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.