| |
|

This overlay will guide you through the buttons:

विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥१॥
vidma te svapna janitraṃ grāhyāḥ putro'si yamasya karaṇaḥ .antako'si mṛtyurasi .taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi ..1..

विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ २ ॥
vidma te svapna janitraṃ nirṛtyāḥ putro'si yamasya karaṇaḥ .antako'si mṛtyurasi .taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi .. 2 ..

विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ३ ॥
vidma te svapna janitramabhūtyāḥ putro'si yamasya karaṇaḥ .antako'si mṛtyurasi .taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi .. 3 ..

विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ४ ॥
vidma te svapna janitraṃ nirbhūtyāḥ putro'si yamasya karaṇaḥ .antako'si mṛtyurasi .taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi .. 4 ..

विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥ ५ ॥
vidma te svapna janitraṃ parābhūtyāḥ putro'si yamasya karaṇaḥ .antako'si mṛtyurasi .taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi .. 5 ..

विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।अन्तकोऽसि मृत्युरसि ।तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥६॥
vidma te svapna janitraṃ devajāmīnāṃ putro'si yamasya karaṇaḥ .antako'si mṛtyurasi .taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyātpāhi ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In