| |
|

This overlay will guide you through the buttons:

अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥
ajaiṣmādyāsanāmadyāmūmanāgaso vayam ..1..

उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छतु ॥२॥
uṣo yasmādduṣvapnyādabhaiṣmāpa taducchatu ..2..

द्विषते तत्परा वह शपते तत्परा वह ॥३॥
dviṣate tatparā vaha śapate tatparā vaha ..3..

यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥
yaṃ dviṣmo yaśca no dveṣṭi tasmā enadgamayāmaḥ ..4..

उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥
uṣā devī vācā saṃvidānā vāgdevyuṣasā saṃvidānā ..5..

उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥
uṣaspatirvācaspatinā saṃvidāno vācaspatinā saṃvidānaḥ ..6..

तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥
te'muṣmai parā vahantvarāyān durṇāmnaḥ sadānvāḥ ..7..

कुम्भीकाः दूषीकाः पीयकान् ॥८॥
kumbhīkāḥ dūṣīkāḥ pīyakān ..8..

जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥
jāgradduṣvapnyaṃ svapneduṣvapnyam ..9..

अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥
anāgamiṣyato varān avitteḥ saṃkalpān amucyā druhaḥ pāśān ..10..

तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥
tadamuṣmā agne devāḥ parā vahantu vaghriryathāsadvithuro na sādhuḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In