Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥
ajaiṣmādyāsanāmadyāmūmanāgaso vayam ||1||

Mandala : 16

Sukta : 6

Suktam :   1



उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छतु ॥२॥
uṣo yasmādduṣvapnyādabhaiṣmāpa taducchatu ||2||

Mandala : 16

Sukta : 6

Suktam :   2



द्विषते तत्परा वह शपते तत्परा वह ॥३॥
dviṣate tatparā vaha śapate tatparā vaha ||3||

Mandala : 16

Sukta : 6

Suktam :   3



यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥
yaṃ dviṣmo yaśca no dveṣṭi tasmā enadgamayāmaḥ ||4||

Mandala : 16

Sukta : 6

Suktam :   4



उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥
uṣā devī vācā saṃvidānā vāgdevyuṣasā saṃvidānā ||5||

Mandala : 16

Sukta : 6

Suktam :   5



उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥
uṣaspatirvācaspatinā saṃvidāno vācaspatinā saṃvidānaḥ ||6||

Mandala : 16

Sukta : 6

Suktam :   6



तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥
te'muṣmai parā vahantvarāyān durṇāmnaḥ sadānvāḥ ||7||

Mandala : 16

Sukta : 6

Suktam :   7



कुम्भीकाः दूषीकाः पीयकान् ॥८॥
kumbhīkāḥ dūṣīkāḥ pīyakān ||8||

Mandala : 16

Sukta : 6

Suktam :   8



जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥
jāgradduṣvapnyaṃ svapneduṣvapnyam ||9||

Mandala : 16

Sukta : 6

Suktam :   9



अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥
anāgamiṣyato varān avitteḥ saṃkalpān amucyā druhaḥ pāśān ||10||

Mandala : 16

Sukta : 6

Suktam :   10



तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥
tadamuṣmā agne devāḥ parā vahantu vaghriryathāsadvithuro na sādhuḥ ||11||

Mandala : 16

Sukta : 6

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In