Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥
tenainaṃ vidhyāmyabhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi ||1||


देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥
devānāmenaṃ ghoraiḥ krūraiḥ praiṣairabhipreṣyāmi ||2||


वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥
vaiśvānarasyainaṃ daṃṣṭrayorapi dadhāmi ||3||


एवानेवाव सा गरत्॥४॥
evānevāva sā garat||4||


योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥
yo'smān dveṣṭi tamātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu ||5||


निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥
nirdviṣantaṃ divo niḥ pṛthivyā nirantarikṣādbhajāma ||6||


सुयामंश्चाक्षुष ॥७॥
suyāmaṃścākṣuṣa ||7||


इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥
idamahamāmuṣyāyaṇe'muṣyāḥ putre duṣvapnyaṃ mṛje ||8||


यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥
yadadoado abhyagachaṃ yaddoṣā yatpūrvāṃ rātrim ||9||


यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥
yajjāgradyatsupto yaddivā yan naktam ||10||


यदहरहरभिगछामि तस्मादेनमव दये ॥११॥
yadaharaharabhigachāmi tasmādenamava daye ||11||


तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥
taṃ jahi tena mandasva tasya pṛṣṭīrapi śṛṇīhi ||12||


स मा जीवीत्तं प्राणो जहातु ॥१३॥
sa mā jīvīttaṃ prāṇo jahātu ||13||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In