| |
|

This overlay will guide you through the buttons:

तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥
tenainaṃ vidhyāmyabhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi ..1..

देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥
devānāmenaṃ ghoraiḥ krūraiḥ praiṣairabhipreṣyāmi ..2..

वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥
vaiśvānarasyainaṃ daṃṣṭrayorapi dadhāmi ..3..

एवानेवाव सा गरत्॥४॥
evānevāva sā garat..4..

योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥
yo'smān dveṣṭi tamātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu ..5..

निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥
nirdviṣantaṃ divo niḥ pṛthivyā nirantarikṣādbhajāma ..6..

सुयामंश्चाक्षुष ॥७॥
suyāmaṃścākṣuṣa ..7..

इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥
idamahamāmuṣyāyaṇe'muṣyāḥ putre duṣvapnyaṃ mṛje ..8..

यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥
yadadoado abhyagachaṃ yaddoṣā yatpūrvāṃ rātrim ..9..

यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥
yajjāgradyatsupto yaddivā yan naktam ..10..

यदहरहरभिगछामि तस्मादेनमव दये ॥११॥
yadaharaharabhigachāmi tasmādenamava daye ..11..

तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥
taṃ jahi tena mandasva tasya pṛṣṭīrapi śṛṇīhi ..12..

स मा जीवीत्तं प्राणो जहातु ॥१३॥
sa mā jīvīttaṃ prāṇo jahātu ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In