Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजसस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejasasmākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam ||1||

Mandala : 16

Sukta : 8

Suktam :   1



तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ॥२॥
tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ ||2||

Mandala : 16

Sukta : 8

Suktam :   2



स निर्ऋत्याः पाशान् मा मोचि ॥३॥
sa nirṛtyāḥ pāśān mā moci ||3||

Mandala : 16

Sukta : 8

Suktam :   3



तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥४॥
tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||4||

Mandala : 16

Sukta : 8

Suktam :   4



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स निर्ऋत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥५॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa nirṛtyāḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||5||

Mandala : 16

Sukta : 8

Suktam :   5



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽभूत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥६॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |so'bhūtyāḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||6||

Mandala : 16

Sukta : 8

Suktam :   6



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स निर्भूत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥७॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa nirbhūtyāḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||7||

Mandala : 16

Sukta : 8

Suktam :   7



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स पराभूत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥८॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa parābhūtyāḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||8||

Mandala : 16

Sukta : 8

Suktam :   8



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स देवजामीनां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥९॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa devajāmīnāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||9||

Mandala : 16

Sukta : 8

Suktam :   9



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स बृहस्पतेः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१०॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa bṛhaspateḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||10||

Mandala : 16

Sukta : 8

Suktam :   10



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स प्रजापतेः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥११॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa prajāpateḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||11||

Mandala : 16

Sukta : 8

Suktam :   11



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स ऋषीणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१२॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa ṛṣīṇāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||12||

Mandala : 16

Sukta : 8

Suktam :   12



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आर्षेयाणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१३॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa ārṣeyāṇāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||13||

Mandala : 16

Sukta : 8

Suktam :   13



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽङ्गिरसां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१४॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |so'ṅgirasāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||14||

Mandala : 16

Sukta : 8

Suktam :   14



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आङ्गिरसानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१५॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa āṅgirasānāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||15||

Mandala : 16

Sukta : 8

Suktam :   15



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽथर्वणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१६॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |so'tharvaṇāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||16||

Mandala : 16

Sukta : 8

Suktam :   16



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आथर्वणानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१७॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa ātharvaṇānāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||17||

Mandala : 16

Sukta : 8

Suktam :   17



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स वनस्पतीणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१८॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa vanaspatīṇāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||18||

Mandala : 16

Sukta : 8

Suktam :   18



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स वानस्पत्यानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१९॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa vānaspatyānāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||19||

Mandala : 16

Sukta : 8

Suktam :   19



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स ऋतूनां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२०॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa ṛtūnāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||20||

Mandala : 16

Sukta : 8

Suktam :   20



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आर्तवानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२१॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa ārtavānāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||21||

Mandala : 16

Sukta : 8

Suktam :   21



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स मासानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२२॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa māsānāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||22||

Mandala : 16

Sukta : 8

Suktam :   22



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽर्धमासानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२३॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |so'rdhamāsānāṃ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||23||

Mandala : 16

Sukta : 8

Suktam :   23



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽहोरात्रयोः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२४॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |so'horātrayoḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||24||

Mandala : 16

Sukta : 8

Suktam :   24



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽह्नोः संयतोः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२५॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |so'hnoḥ saṃyatoḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||25||

Mandala : 16

Sukta : 8

Suktam :   25



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स द्यावापृथिव्योः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२६॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa dyāvāpṛthivyoḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||26||

Mandala : 16

Sukta : 8

Suktam :   26



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स इन्द्राग्न्योः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२७॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa indrāgnyoḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||27||

Mandala : 16

Sukta : 8

Suktam :   27



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स मित्रावरुणयोः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२८॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa mitrāvaruṇayoḥ pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||28||

Mandala : 16

Sukta : 8

Suktam :   28



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स राज्ञो वरुणस्य पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२९॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam |tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ |sa rājño varuṇasya pāśān mā moci | tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ||29||

Mandala : 16

Sukta : 8

Suktam :   29



जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥३०॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam ||30||

Mandala : 16

Sukta : 8

Suktam :   30



तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ॥३१॥
tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ ||31||

Mandala : 16

Sukta : 8

Suktam :   31



स मृत्योः पड्वीशात्पाशान्मा मोचि ॥३२॥
sa mṛtyoḥ paḍvīśātpāśānmā moci ||32||

Mandala : 16

Sukta : 8

Suktam :   32



तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥३३॥
tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi

Mandala : 16

Sukta : 8

Suktam :   33


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In