| |
|

This overlay will guide you through the buttons:

जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥१॥
jitamasmākamudbhinnamasmākamabhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ ..1..

तदग्निराह तदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥२॥
tadagnirāha tadu soma āha pūṣā mā dhātsukṛtasya loke ..2..

अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥
aganma svaḥ svaraganma saṃ sūryasya jyotiṣāganma ..3..

वस्योभूयाय वसुमान् यज्ञो वसु वंशिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥
vasyobhūyāya vasumān yajño vasu vaṃśiṣīya vasumān bhūyāsaṃ vasu mayi dhehi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In