Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥१॥
jitamasmākamudbhinnamasmākamabhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ ||1||

Mandala : 16

Sukta : 9

Suktam :   1



तदग्निराह तदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥२॥
tadagnirāha tadu soma āha pūṣā mā dhātsukṛtasya loke ||2||

Mandala : 16

Sukta : 9

Suktam :   2



अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥
aganma svaḥ svaraganma saṃ sūryasya jyotiṣāganma ||3||

Mandala : 16

Sukta : 9

Suktam :   3



वस्योभूयाय वसुमान् यज्ञो वसु वंशिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥
vasyobhūyāya vasumān yajño vasu vaṃśiṣīya vasumān bhūyāsaṃ vasu mayi dhehi ||4||

Mandala : 16

Sukta : 9

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In