उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥७॥
PADACHEDA
उदिहि उदिहि सूर्य वर्चसा मा अभ्युदिहि ।आन् च पश्यामि यान् च न तेषु मा सुमतिम् कृधि तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥७॥
TRANSLITERATION
udihi udihi sūrya varcasā mā abhyudihi .ān ca paśyāmi yān ca na teṣu mā sumatim kṛdhi tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..7..
अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षं छर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥
PADACHEDA
अदब्धः दिवि पृथिव्याम् उत असि न ते आपुः महिमानम् अन्तरिक्षे ।अदब्धेन ब्रह्मणा वावृधानः स त्वम् नः इन्द्र दिवि सम् शर्म यच्छ तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१२॥
TRANSLITERATION
adabdhaḥ divi pṛthivyām uta asi na te āpuḥ mahimānam antarikṣe .adabdhena brahmaṇā vāvṛdhānaḥ sa tvam naḥ indra divi sam śarma yaccha tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..12..
या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि ।ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥
PADACHEDA
या ते इन्द्र तनूः अप्सु या पृथिव्याम् या अन्तर् अग्नौ या ते इन्द्र पवमाने स्वर्-विदि ।यया इन्द्र तन्वा अन्तरिक्षम् व्यापिथ तया नः इन्द्र तन्वा शर्म यच्छ तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१३॥