| |
|

This overlay will guide you through the buttons:

ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥
o citsakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cidarṇavaṃ jaganvān .piturnapātamā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ ..1..

न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति ।महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥
na te sakhā sakhyaṃ vaṣṭyetatsalakṣmā yadviṣurūpā bhavati .mahasputrāso asurasya vīrā divo dhartāra urviyā pari khyan ..2..

उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥
uśanti ghā te amṛtāsa etadekasya cittyajasaṃ martyasya .ni te mano manasi dhāyyasme janyuḥ patistanvamā viviṣyāḥ ..3..

न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥
na yatpurā cakṛmā kaddha nūnamṛtaṃ vadanto anṛtaṃ rapema .gandharvo apsvapyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau ..4..

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
garbhe nu nau janitā dampatī kardevastvaṣṭā savitā viśvarūpaḥ .nakirasya pra minanti vratāni veda nāvasya pṛthivī uta dyauḥ ..5..

को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn .āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyāmṛṇadhatsa jīvāt..6..

को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्।बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥
ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat.bṛhan mitrasya varuṇasya dhāma kadu brava āhano vīcyā nṝn ..7..

यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥
yamasya mā yamyaṃ kāma āgantsamāne yonau sahaśeyyāya .jāyeva patye tanvaṃ riricyāṃ vi cidvṛheva rathyeva cakrā ..8..

न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥
na tiṣṭhanti na ni miṣantyete devānāṃ spaśa iha ye caranti .anyena madāhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā ..9..

रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्।दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१}
rātrībhirasmā ahabhirdaśasyetsūryasya cakṣurmuhurun mimīyāt.divā pṛthivyā mithunā sabandhū yamīryamasya vivṛhādajāmi ..10.. {1}

आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्॥११॥
ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi .upa barbṛhi vṛṣabhāya bāhumanyamicchasva subhage patiṃ mat..11..

किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निर्ऋतिर्निगछात्।काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥
kiṃ bhrātāsadyadanāthaṃ bhavāti kimu svasā yan nirṛtirnigachāt.kāmamūtā bahvetadrapāmi tanvā me tanvaṃ saṃ pipṛgdhi ..12..

न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥
na te nāthaṃ yamyatrāhamasmi na te tanūṃ tanvā saṃ papṛcyām .anyena matpramudaḥ kalpayasva na te bhrātā subhage vaṣṭyetat..13..

न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्।असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥
na vā u te tanūṃ tanvā saṃ pipṛcyāṃ pāpamāhuryaḥ svasāraṃ nigacchāt.asaṃyadetan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya ..14..

बतो बतासि यम नैव ते मनो हृदयं चाविदामा ।अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥
bato batāsi yama naiva te mano hṛdayaṃ cāvidāmā .anyā kila tvāṃ kakṣyeva yuktaṃ pari ṣvajātau libujeva vṛkṣam ..15..

अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥
anyamū ṣu yamyanya u tvāṃ pari ṣvajātau libujeva vṛkṣam .tasya vā tvaṃ mana ichā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām ..16..

त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥
trīṇi cchandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam .āpo vātā oṣadhayastānyekasmin bhuvana ārpitāni ..17..

वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥
vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ .viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāmṛtūn ..18..

रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः ।इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥
rapadgandharvīrapyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ .iṣṭasya madhye aditirni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ..19..

सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२}
so citnu bhadrā kṣumatī yaśasvatyuṣā uvāsa manave svarvatī .yadīmuśantamuśatāmanu kratumagniṃ hotāraṃ vidathāya jījanan ..20.. {2}

अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे ।यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥
adha tyaṃ drapsaṃ vibhvaṃ vicakṣanaṃ virābharadiṣiraḥ śyeno adhvare .yadī viśo vṛṇate dasmamāryā agniṃ hotāramadha dhīrajāyata ..21..

सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥
sadāsi raṇvo yavaseva puṣyate hotrābhiragne manuṣaḥ svadhvaraḥ .viprasya vā yacchaśamāna ukthyo vājaṃ sasavāmupayāsi bhūribhiḥ ..22..

उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥
udīraya pitarā jāra ā bhagamiyakṣati haryato hṛtta iṣyati .vivakti vahniḥ svapasyate makhastaviṣyate asuro vepate matī ..23..

यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे ।इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥
yaste agne sumatiṃ marto akhyatsahasaḥ sūno ati sa pra śṛṇve .iṣaṃ dadhāno vahamāno aśvairā sa dyumāmamavān bhūṣati dyūn ..24..

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥
śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum .ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ ..25..

यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥
yadagna eṣā samitirbhavāti devī deveṣu yajatā yajatra .ratnā ca yadvibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt..26..

अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥
anvagniruṣasāmagramakhyadanvahāni prathamo jātavedāḥ .anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa ..27..

प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥
pratyagniruṣasāmagramakhyatpratyahāni prathamo jātavedāḥ .prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ..28..

द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥
dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā .devo yan martān yajathāya kṛṇvantsīdaddhotā pratyaṅsvamasuṃ yan ..29..

देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३}
devo devān paribhūrṛtena vahā no havyaṃ prathamaścikitvān .dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ..30.. {3}

अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me .ahā yaddevā asunītimāyan madhvā no atra pitarā śiśītām ..31..

स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥
svāvṛgdevasyāmṛtaṃ yadī gorato jātāso dhārayanta urvī .viśve devā anu tatte yajurgurduhe yadenī divyaṃ ghṛtaṃ vāḥ ..32..

किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥
kiṃ svin no rājā jagṛhe kadasyāti vrataṃ cakṛmā ko vi veda .mitrasciddhi ṣmā juhurāṇo devāṃ chloko na yātāmapi vājo asti ..33..

दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥३४॥
durmantvatrāmṛtasya nāma salakṣmā yadviṣurūpā bhavāti .yamasya yo manavate sumantvagne tamṛṣva pāhyaprayucchan ..34..

यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥
yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante .sūrye jyotiradadhurmāsyaktūn pari dyotaniṃ carato ajasrā ..35..

यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥
yasmin devā manmani saṃcarantyapīcye na vayamasya vidma .mitro no atrāditiranāgāntsavitā devo varuṇāya vocat..36..

सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥
sakhāya ā śiṣāmahe brahmendrāya vajriṇe .stuṣa ū ṣu nṛtamāya dhṛṣṇave ..37..

शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।मघैर्मघोनो अति शूर दाशसि ॥३८॥
śavasā hyasi śruto vṛtrahatyena vṛtrahā .maghairmaghono ati śūra dāśasi ..38..

स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥
stego na kṣāmatyeṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau .mitro no atra varuṇo yujamāno agnirvane na vyasṛṣṭa śokam ..39..

स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४}
stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmamupahatnumugram .mṛḍā jaritre rudra stavāno anyamasmatte ni vapantu senyam ..40.. {4}

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥
sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne .sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt..41..

सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥
sarasvatīṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ .āsadyāsmin barhiṣi mādayadhvamanamīvā iṣa ā dhehyasme ..42..

सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥
sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhirdevi pitṛbhirmadantī .sahasrārghamiḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi ..43..

उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः ।असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥
udīratāmavara utparāsa un madhyamāḥ pitaraḥ somyāsaḥ .asuṃ ya īyuravṛkā ṛtajñāste no'vantu pitaro haveṣu ..44..

आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः ।बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥
āhaṃ pitṝntsuvidatrāmavitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ .barhiṣado ye svadhayā sutasya bhajanta pitvasta ihāgamiṣṭhāḥ ..45..

इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः ।ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥
idaṃ pitṛbhyo namo astvadya ye pūrvāso ye aparāsa īyuḥ .ye pārthive rajasyā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu ..46..

मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥
mātalī kavyairyamo aṅgirobhirbṛhaspatirṛkvabhirvāvṛdhānaḥ .yāṃśca devā vāvṛdhurye ca devāṃste no'vantu pitaro haveṣu ..47..

स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम् ।उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥
svāduṣkilāyaṃ madhumāmutāyaṃ tīvraḥ kilāyaṃ rasavāmutāyam .uto nvasya papivāṃsamindraṃ na kaścana sahata āhaveṣu ..48..

परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् ।वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥
pareyivāṃsaṃ pravato mahīriti bahubhyaḥ panthāmanupaspaśānam .vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata ..49..

यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५}
yamo no gātuṃ prathamo viveda naiṣā gavyūtirapabhartavā u .yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ ..50.. {5}

बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥
barhiṣadaḥ pitara ūtyarvāgimā vo havyā cakṛmā juṣadhvam .ta ā gatāvasā śaṃtamenādhā naḥ śaṃ yorarapo dadhāta ..51..

आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे ।मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥
ācyā jānu dakṣiṇato niṣadyedaṃ no havirabhi gṛṇantu viśve .mā hiṃsiṣṭa pitaraḥ kena cin no yadva āgaḥ puruṣatā karāma ..52..

त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति ।यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥
tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sameti .yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ..53..

प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः ।उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥
prehi prehi pathibhiḥ pūryāṇairyenā te pūrve pitaraḥ paretāḥ .ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam ..54..

अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥
apeta vīta vi ca sarpatāto'smā etaṃ pitaro lokamakran .ahobhiradbhiraktubhirvyaktaṃ yamo dadātyavasānamasmai ..55..

उशन्तस्त्वेधीमह्युशन्तः समिधीमहि ।उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥
uśantastvedhīmahyuśantaḥ samidhīmahi .uśann uśata ā vaha pitṝn haviṣe attave ..56..

द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि ।द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥
dyumantastvedhīmahi dyumantaḥ samidhīmahi .dyumān dyumata ā vaha pitṝn haviṣe attave ..57..

अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥
aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ .teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanase syāma ..58..

अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥
aṅgirobhiryajñiyairā gahīha yama vairūpairiha mādayasva .vivasvantaṃ huve yaḥ pitā te'smin barhiṣyā niṣadya ..59..

इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः ।आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥
imaṃ yama prastaramā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ .ā tvā mantrāḥ kaviśastā vahantvenā rājan haviṣo mādayasva ..60..

इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् ।प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६}
ita eta udāruhan divaspṛṣṭhānvāruhan .pra bhūrjayo yathā pathā dyāmaṅgiraso yayuḥ ..61.. {6}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In