Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥
o citsakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cidarṇavaṃ jaganvān |piturnapātamā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ ||1||

Mandala : 18

Sukta : 1

Suktam :   1



न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति ।महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥
na te sakhā sakhyaṃ vaṣṭyetatsalakṣmā yadviṣurūpā bhavati |mahasputrāso asurasya vīrā divo dhartāra urviyā pari khyan ||2||

Mandala : 18

Sukta : 1

Suktam :   2



उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥
uśanti ghā te amṛtāsa etadekasya cittyajasaṃ martyasya |ni te mano manasi dhāyyasme janyuḥ patistanvamā viviṣyāḥ ||3||

Mandala : 18

Sukta : 1

Suktam :   3



न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥
na yatpurā cakṛmā kaddha nūnamṛtaṃ vadanto anṛtaṃ rapema |gandharvo apsvapyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau ||4||

Mandala : 18

Sukta : 1

Suktam :   4



गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
garbhe nu nau janitā dampatī kardevastvaṣṭā savitā viśvarūpaḥ |nakirasya pra minanti vratāni veda nāvasya pṛthivī uta dyauḥ ||5||

Mandala : 18

Sukta : 1

Suktam :   5



को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn |āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyāmṛṇadhatsa jīvāt||6||

Mandala : 18

Sukta : 1

Suktam :   6



को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्।बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥
ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat|bṛhan mitrasya varuṇasya dhāma kadu brava āhano vīcyā nṝn ||7||

Mandala : 18

Sukta : 1

Suktam :   7



यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥
yamasya mā yamyaṃ kāma āgantsamāne yonau sahaśeyyāya |jāyeva patye tanvaṃ riricyāṃ vi cidvṛheva rathyeva cakrā ||8||

Mandala : 18

Sukta : 1

Suktam :   8



न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥
na tiṣṭhanti na ni miṣantyete devānāṃ spaśa iha ye caranti |anyena madāhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā ||9||

Mandala : 18

Sukta : 1

Suktam :   9



रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्।दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१}
rātrībhirasmā ahabhirdaśasyetsūryasya cakṣurmuhurun mimīyāt|divā pṛthivyā mithunā sabandhū yamīryamasya vivṛhādajāmi ||10|| {1}

Mandala : 18

Sukta : 1

Suktam :   10



आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्॥११॥
ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi |upa barbṛhi vṛṣabhāya bāhumanyamicchasva subhage patiṃ mat||11||

Mandala : 18

Sukta : 1

Suktam :   11



किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निर्ऋतिर्निगछात्।काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥
kiṃ bhrātāsadyadanāthaṃ bhavāti kimu svasā yan nirṛtirnigachāt|kāmamūtā bahvetadrapāmi tanvā me tanvaṃ saṃ pipṛgdhi ||12||

Mandala : 18

Sukta : 1

Suktam :   12



न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥
na te nāthaṃ yamyatrāhamasmi na te tanūṃ tanvā saṃ papṛcyām |anyena matpramudaḥ kalpayasva na te bhrātā subhage vaṣṭyetat||13||

Mandala : 18

Sukta : 1

Suktam :   13



न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्।असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥
na vā u te tanūṃ tanvā saṃ pipṛcyāṃ pāpamāhuryaḥ svasāraṃ nigacchāt|asaṃyadetan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya ||14||

Mandala : 18

Sukta : 1

Suktam :   14



बतो बतासि यम नैव ते मनो हृदयं चाविदामा ।अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥
bato batāsi yama naiva te mano hṛdayaṃ cāvidāmā |anyā kila tvāṃ kakṣyeva yuktaṃ pari ṣvajātau libujeva vṛkṣam ||15||

Mandala : 18

Sukta : 1

Suktam :   15



अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥
anyamū ṣu yamyanya u tvāṃ pari ṣvajātau libujeva vṛkṣam |tasya vā tvaṃ mana ichā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām ||16||

Mandala : 18

Sukta : 1

Suktam :   16



त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥
trīṇi cchandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam |āpo vātā oṣadhayastānyekasmin bhuvana ārpitāni ||17||

Mandala : 18

Sukta : 1

Suktam :   17



वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥
vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ |viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāmṛtūn ||18||

Mandala : 18

Sukta : 1

Suktam :   18



रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः ।इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥
rapadgandharvīrapyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ |iṣṭasya madhye aditirni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ||19||

Mandala : 18

Sukta : 1

Suktam :   19



सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२}
so citnu bhadrā kṣumatī yaśasvatyuṣā uvāsa manave svarvatī |yadīmuśantamuśatāmanu kratumagniṃ hotāraṃ vidathāya jījanan ||20|| {2}

Mandala : 18

Sukta : 1

Suktam :   20



अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे ।यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥
adha tyaṃ drapsaṃ vibhvaṃ vicakṣanaṃ virābharadiṣiraḥ śyeno adhvare |yadī viśo vṛṇate dasmamāryā agniṃ hotāramadha dhīrajāyata ||21||

Mandala : 18

Sukta : 1

Suktam :   21



सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥
sadāsi raṇvo yavaseva puṣyate hotrābhiragne manuṣaḥ svadhvaraḥ |viprasya vā yacchaśamāna ukthyo vājaṃ sasavāmupayāsi bhūribhiḥ ||22||

Mandala : 18

Sukta : 1

Suktam :   22



उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥
udīraya pitarā jāra ā bhagamiyakṣati haryato hṛtta iṣyati |vivakti vahniḥ svapasyate makhastaviṣyate asuro vepate matī ||23||

Mandala : 18

Sukta : 1

Suktam :   23



यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे ।इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥
yaste agne sumatiṃ marto akhyatsahasaḥ sūno ati sa pra śṛṇve |iṣaṃ dadhāno vahamāno aśvairā sa dyumāmamavān bhūṣati dyūn ||24||

Mandala : 18

Sukta : 1

Suktam :   24



श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥
śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum |ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ ||25||

Mandala : 18

Sukta : 1

Suktam :   25



यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥
yadagna eṣā samitirbhavāti devī deveṣu yajatā yajatra |ratnā ca yadvibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt||26||

Mandala : 18

Sukta : 1

Suktam :   26



अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥
anvagniruṣasāmagramakhyadanvahāni prathamo jātavedāḥ |anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa ||27||

Mandala : 18

Sukta : 1

Suktam :   27



प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥
pratyagniruṣasāmagramakhyatpratyahāni prathamo jātavedāḥ |prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ||28||

Mandala : 18

Sukta : 1

Suktam :   28



द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥
dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā |devo yan martān yajathāya kṛṇvantsīdaddhotā pratyaṅsvamasuṃ yan ||29||

Mandala : 18

Sukta : 1

Suktam :   29



देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३}
devo devān paribhūrṛtena vahā no havyaṃ prathamaścikitvān |dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ||30|| {3}

Mandala : 18

Sukta : 1

Suktam :   30



अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me |ahā yaddevā asunītimāyan madhvā no atra pitarā śiśītām ||31||

Mandala : 18

Sukta : 1

Suktam :   31



स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥
svāvṛgdevasyāmṛtaṃ yadī gorato jātāso dhārayanta urvī |viśve devā anu tatte yajurgurduhe yadenī divyaṃ ghṛtaṃ vāḥ ||32||

Mandala : 18

Sukta : 1

Suktam :   32



किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥
kiṃ svin no rājā jagṛhe kadasyāti vrataṃ cakṛmā ko vi veda |mitrasciddhi ṣmā juhurāṇo devāṃ chloko na yātāmapi vājo asti ||33||

Mandala : 18

Sukta : 1

Suktam :   33



दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥३४॥
durmantvatrāmṛtasya nāma salakṣmā yadviṣurūpā bhavāti |yamasya yo manavate sumantvagne tamṛṣva pāhyaprayucchan ||34||

Mandala : 18

Sukta : 1

Suktam :   34



यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥
yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante |sūrye jyotiradadhurmāsyaktūn pari dyotaniṃ carato ajasrā ||35||

Mandala : 18

Sukta : 1

Suktam :   35



यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥
yasmin devā manmani saṃcarantyapīcye na vayamasya vidma |mitro no atrāditiranāgāntsavitā devo varuṇāya vocat||36||

Mandala : 18

Sukta : 1

Suktam :   36



सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥
sakhāya ā śiṣāmahe brahmendrāya vajriṇe |stuṣa ū ṣu nṛtamāya dhṛṣṇave ||37||

Mandala : 18

Sukta : 1

Suktam :   37



शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।मघैर्मघोनो अति शूर दाशसि ॥३८॥
śavasā hyasi śruto vṛtrahatyena vṛtrahā |maghairmaghono ati śūra dāśasi ||38||

Mandala : 18

Sukta : 1

Suktam :   38



स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥
stego na kṣāmatyeṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau |mitro no atra varuṇo yujamāno agnirvane na vyasṛṣṭa śokam ||39||

Mandala : 18

Sukta : 1

Suktam :   39



स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४}
stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmamupahatnumugram |mṛḍā jaritre rudra stavāno anyamasmatte ni vapantu senyam ||40|| {4}

Mandala : 18

Sukta : 1

Suktam :   40



सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥
sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne |sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt||41||

Mandala : 18

Sukta : 1

Suktam :   41



सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥
sarasvatīṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ |āsadyāsmin barhiṣi mādayadhvamanamīvā iṣa ā dhehyasme ||42||

Mandala : 18

Sukta : 1

Suktam :   42



सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥
sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhirdevi pitṛbhirmadantī |sahasrārghamiḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi ||43||

Mandala : 18

Sukta : 1

Suktam :   43



उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः ।असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥
udīratāmavara utparāsa un madhyamāḥ pitaraḥ somyāsaḥ |asuṃ ya īyuravṛkā ṛtajñāste no'vantu pitaro haveṣu ||44||

Mandala : 18

Sukta : 1

Suktam :   44



आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः ।बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥
āhaṃ pitṝntsuvidatrāmavitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ |barhiṣado ye svadhayā sutasya bhajanta pitvasta ihāgamiṣṭhāḥ ||45||

Mandala : 18

Sukta : 1

Suktam :   45



इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः ।ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥
idaṃ pitṛbhyo namo astvadya ye pūrvāso ye aparāsa īyuḥ |ye pārthive rajasyā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu ||46||

Mandala : 18

Sukta : 1

Suktam :   46



मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥
mātalī kavyairyamo aṅgirobhirbṛhaspatirṛkvabhirvāvṛdhānaḥ |yāṃśca devā vāvṛdhurye ca devāṃste no'vantu pitaro haveṣu ||47||

Mandala : 18

Sukta : 1

Suktam :   47



स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम् ।उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥
svāduṣkilāyaṃ madhumāmutāyaṃ tīvraḥ kilāyaṃ rasavāmutāyam |uto nvasya papivāṃsamindraṃ na kaścana sahata āhaveṣu ||48||

Mandala : 18

Sukta : 1

Suktam :   48



परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् ।वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥
pareyivāṃsaṃ pravato mahīriti bahubhyaḥ panthāmanupaspaśānam |vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata ||49||

Mandala : 18

Sukta : 1

Suktam :   49



यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५}
yamo no gātuṃ prathamo viveda naiṣā gavyūtirapabhartavā u |yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ ||50|| {5}

Mandala : 18

Sukta : 1

Suktam :   50



बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥
barhiṣadaḥ pitara ūtyarvāgimā vo havyā cakṛmā juṣadhvam |ta ā gatāvasā śaṃtamenādhā naḥ śaṃ yorarapo dadhāta ||51||

Mandala : 18

Sukta : 1

Suktam :   51



आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे ।मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥
ācyā jānu dakṣiṇato niṣadyedaṃ no havirabhi gṛṇantu viśve |mā hiṃsiṣṭa pitaraḥ kena cin no yadva āgaḥ puruṣatā karāma ||52||

Mandala : 18

Sukta : 1

Suktam :   52



त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति ।यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥
tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sameti |yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ||53||

Mandala : 18

Sukta : 1

Suktam :   53



प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः ।उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥
prehi prehi pathibhiḥ pūryāṇairyenā te pūrve pitaraḥ paretāḥ |ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam ||54||

Mandala : 18

Sukta : 1

Suktam :   54



अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥
apeta vīta vi ca sarpatāto'smā etaṃ pitaro lokamakran |ahobhiradbhiraktubhirvyaktaṃ yamo dadātyavasānamasmai ||55||

Mandala : 18

Sukta : 1

Suktam :   55



उशन्तस्त्वेधीमह्युशन्तः समिधीमहि ।उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥
uśantastvedhīmahyuśantaḥ samidhīmahi |uśann uśata ā vaha pitṝn haviṣe attave ||56||

Mandala : 18

Sukta : 1

Suktam :   56



द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि ।द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥
dyumantastvedhīmahi dyumantaḥ samidhīmahi |dyumān dyumata ā vaha pitṝn haviṣe attave ||57||

Mandala : 18

Sukta : 1

Suktam :   57



अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥
aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ |teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanase syāma ||58||

Mandala : 18

Sukta : 1

Suktam :   58



अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥
aṅgirobhiryajñiyairā gahīha yama vairūpairiha mādayasva |vivasvantaṃ huve yaḥ pitā te'smin barhiṣyā niṣadya ||59||

Mandala : 18

Sukta : 1

Suktam :   59



इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः ।आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥
imaṃ yama prastaramā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ |ā tvā mantrāḥ kaviśastā vahantvenā rājan haviṣo mādayasva ||60||

Mandala : 18

Sukta : 1

Suktam :   60



इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् ।प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६}
ita eta udāruhan divaspṛṣṭhānvāruhan |pra bhūrjayo yathā pathā dyāmaṅgiraso yayuḥ ||61|| {6}

Mandala : 18

Sukta : 1

Suktam :   61


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In