यमाय सोमः पवते यमाय क्रियते हविः ।यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१॥
yamāya somaḥ pavate yamāya kriyate haviḥ |yamaṃ ha yajño gacchatyagnidūto araṃkṛtaḥ ||1||
यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥
yamāya madhumattamaṃ juhotā pra ca tiṣṭhata |idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||2||
यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥
yamāya ghṛtavatpayo rājñe havirjuhotana |sa no jīveṣvā yameddīrghamāyuḥ pra jīvase ||3||
मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥
mainamagne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram |śṛtaṃ yadā karasi jātavedo'themenaṃ pra hiṇutātpitṝṃrupa ||4||
यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥
yadā śṛtaṃ kṛṇavo jātavedo'themamenaṃ pari dattātpitṛbhyaḥ |yado gachātyasunītimetāmatha devānāṃ vaśanīrbhavāti ||5||
त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्।त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥
trikadrukebhiḥ pavate ṣaḍurvīrekamidbṛhat|triṣṭubgāyatrī chandāṃsi sarvā tā yama ārpitā ||6||
सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः ।अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥
sūryaṃ cakṣuṣā gaccha vātamātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ |apo vā gaccha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ ||7||
अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥
ajo bhāgastapasastaṃ tapasva taṃ te śocistapatu taṃ te arciḥ |yāste śivāstanvo jātavedastābhirvahainaṃ sukṛtāmu lokam ||8||
यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥
yāste śocayo raṃhayo jātavedo yābhirāpṛṇāsi divamantarikṣam |ajaṃ yantamanu tāḥ samṛṇvatāmathetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi ||9||
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥१०॥ {७}
ava sṛja punaragne pitṛbhyo yasta āhutaścarati svadhāvān |āyurvasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ ||10|| {7}
अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥
ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā |adhā pitṝntsuvidatrāmapīhi yamena ye sadhamādaṃ madanti ||11||
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥
yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā |tābhyāṃ rājan pari dhehyenaṃ svastyasmā anamīvaṃ ca dhehi ||12||
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥
urūṇasāvasutṛpāvudumbalau yamasya dūtau carato janāmanu |tāvasmabhyaṃ dṛśaye sūryāya punardātāmasumadyeha bhadram ||13||
सोम एकेभ्यः पवते घृतमेक उपासते ।येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥१४॥
soma ekebhyaḥ pavate ghṛtameka upāsate |yebhyo madhu pradhāvati tāṃścidevāpi gacchatāt||14||
ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१५॥
ye citpūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ |ṛṣīn tapasvato yama tapojāmapi gacchatāt||15||
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात्॥१६॥
tapasā ye anādhṛṣyāstapasā ye svaryayuḥ |tapo ye cakrire mahastāṃścidevāpi gacchatāt||16||
ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।ये वा सहस्रदक्षिणास्तां चिदेवापि गच्छतात्॥१७॥
ye yudhyante pradhaneṣu śūrāso ye svartanūtyajaḥ |ye vā sahasradakṣiṇāstāṃ cidevāpi gacchatāt||17||
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१८॥
sahasraṇīthāḥ kavayo ye gopāyanti sūryam |ṛṣīn tapasvato yama tapojāmapi gacchatāt||18||
स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।यछास्मै शर्म सप्रथाः ॥१९॥
syonāsmai bhava pṛthivyanṛkṣarā niveśanī |yachāsmai śarma saprathāḥ ||19||
असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८}
asaṃbādhe pṛthivyā urau loke ni dhīyasva |svadhā yāścakṛṣe jīvan tāste santu madhuścutaḥ ||20|| {8}
ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥
hvayāmi te manasā mana ihemān gṛhāmupa jujuṣāṇa ehi |saṃ gacchasva pitṛbhiḥ saṃ yamena syonāstvā vātā upa vāntu śagmāḥ ||21||
उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२ - त॥
uttvā vahantu maruta udavāhā udaprutaḥ |ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāliti ||22||
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव ॥२३॥
udahvamāyurāyuṣe kratve dakṣāya jīvase |svān gacchatu te mano adhā pitṝṃrupa drava ||23||
मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।मा ते हास्त तन्वः किं चनेह ॥२४॥
mā te mano māsormāṅgānāṃ mā rasasya te |mā te hāsta tanvaḥ kiṃ caneha ||24||
मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥
mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī |lokaṃ pitṛṣu vittvaidhasva yamarājasu ||25||
यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥
yatte aṅgamatihitaṃ parācairapānaḥ prāṇo ya u vā te paretaḥ |tatte saṃgatya pitaraḥ sanīḍā ghāsādghāsaṃ punarā veśayantu ||26||
अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥
apemaṃ jīvā arudhan gṛhebhyastaṃ nirvahata pari grāmāditaḥ |mṛtyuryamasyāsīddūtaḥ pracetā asūn pitṛbhyo gamayāṃ cakāra ||27||
ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥
ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaścaranti |parāpuro nipuro ye bharantyagniṣṭān asmātpra dhamāti yajñāt||28||
सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥
saṃ viśantviha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ |tebhyaḥ śakema haviṣā nakṣamāṇā jyogjīvantaḥ śaradaḥ purūcīḥ ||29||
यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९}
yāṃ te dhenuṃ nipṛṇāmi yamu kṣīra odanam |tenā janasyāso bhartā yo'trāsadajīvanaḥ ||30|| {9}
अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥
aśvāvatīṃ pra tara yā suśevā rkṣākaṃ vā prataraṃ navīyaḥ |yastvā jaghāna vadhyaḥ so astu mā so anyadvidata bhāgadheyam ||31||
यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥
yamaḥ paro'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃ cana |yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna ||32||
अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥
apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇāmadadhurvivasvate |utāśvināvabharadyattadāsīdajahādu dvā mithunā saraṇyūḥ ||33||
ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥
ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ |sarvāṃstān agna ā vaha pitṝn haviṣe attave ||34||
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥
ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante |tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām ||35||
शं तप माति तपो अग्ने मा तन्वं तपः ।वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥
śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ |vaṇeṣu śuṣmo astu te pṛthivyāmastu yaddharaḥ ||36||
ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥
dadāmyasmā avasānametadya eṣa āgan mama cedabhūdiha |yamaścikitvān pratyetadāha mamaiṣa rāya upa tiṣṭhatāmiha ||37||
इमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥३८॥
imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |śate śaratsu no purā ||38||
प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥३९॥
premāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |śate śaratsu no purā ||39||
अपेमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४०॥ {१०}
apemāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |śate śaratsu no purā ||40|| {10}
वीमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४१॥
vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |śate śaratsu no purā ||41||
निरिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४२॥
nirimāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |śate śaratsu no purā ||42||
उदिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४३॥
udimāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |śate śaratsu no purā ||43||
समिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४४॥
samimāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |śate śaratsu no purā ||44||
अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥
amāsi mātrāṃ svaragāmāyuṣmān bhūyāsam |yathāparaṃ na māsātai śate śaratsu no purā ||45||
प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥४६॥
prāṇo apāno vyāna āyuścakṣurdṛśaye sūryāya |aparipareṇa pathā yamarājñaḥ pitṝn gaccha ||46||
ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥
ye agravaḥ śaśamānāḥ pareyurhitvā dveṣāṃsyanapatyavantaḥ |te dyāmudityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ ||47||
उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥
udanvatī dyauravamā pīlumatīti madhyamā |tṛtīyā ha pradyauriti yasyāṃ pitara āsate ||48||
ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥
ye na pituḥ pitaro ye pitāmahā ya āviviśururvantarikṣam |ya ākṣiyanti pṛthivīmuta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema ||49||
इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११}
idamidvā u nāparaṃ divi paśyasi sūryam |mātā putraṃ yathā sicābhyenaṃ bhūma ūrṇuhi ||50|| {11}
इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥
idamidvā u nāparaṃ jarasyanyadito'param |jāyā patimiva vāsasābhyenaṃ bhūma ūrṇuhi ||51||
अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥
abhi tvorṇomi pṛthivyā māturvastreṇa bhadrayā |jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi ||52||
अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥५३॥
agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathurvi lokam |upa preṣyantaṃ pūṣaṇaṃ yo vahātyañjoyānaiḥ pathibhistatra gacchatam ||53||
पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥
pūṣā tvetaścyāvayatu pra vidvān anaṣṭapaśurbhuvanasya gopāḥ |sa tvaitebhyaḥ pari dadatpitṛbhyo'gnirdevebhyaḥ suvidatriyebhyaḥ ||54||
आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥
āyurviśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt|yatrāsate sukṛto yatra ta īyustatra tvā devaḥ savitā dadhātu ||55||
इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात्॥५६॥
imau yunajmi te vahnī asunītāya voḍhave |tābhyāṃ yamasya sādanaṃ samitiścāva gacchatāt||56||
एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥
etattvā vāsaḥ prathamaṃ nvāgann apaitadūha yadihābibhaḥ purā |iṣṭāpūrtamanusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu ||57||
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥
agnervarma pari gobhirvyayasva saṃ prorṇuṣva medasā pīvasā ca |nettvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛgvidhakṣan parīṅkhayātai ||58||
दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥
daṇḍaṃ hastādādadāno gatāsoḥ saha śrotreṇa varcasā balena |atraiva tvamiha vayaṃ suvīrā viśvā mṛdho abhimātīrjayema ||59||
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२}
dhanurhastādādadāno mṛtasya saha kṣatreṇa varcasā balena |samāgṛbhāya vasu bhūri puṣṭamarvāṅtvamehyupa jīvalokam ||60|| {12}