| |
|

This overlay will guide you through the buttons:

यमाय सोमः पवते यमाय क्रियते हविः ।यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१॥
yamāya somaḥ pavate yamāya kriyate haviḥ .yamaṃ ha yajño gacchatyagnidūto araṃkṛtaḥ ..1..

यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥
yamāya madhumattamaṃ juhotā pra ca tiṣṭhata .idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ..2..

यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥
yamāya ghṛtavatpayo rājñe havirjuhotana .sa no jīveṣvā yameddīrghamāyuḥ pra jīvase ..3..

मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥
mainamagne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram .śṛtaṃ yadā karasi jātavedo'themenaṃ pra hiṇutātpitṝṃrupa ..4..

यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥
yadā śṛtaṃ kṛṇavo jātavedo'themamenaṃ pari dattātpitṛbhyaḥ .yado gachātyasunītimetāmatha devānāṃ vaśanīrbhavāti ..5..

त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्।त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥
trikadrukebhiḥ pavate ṣaḍurvīrekamidbṛhat.triṣṭubgāyatrī chandāṃsi sarvā tā yama ārpitā ..6..

सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः ।अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥
sūryaṃ cakṣuṣā gaccha vātamātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ .apo vā gaccha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ ..7..

अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥
ajo bhāgastapasastaṃ tapasva taṃ te śocistapatu taṃ te arciḥ .yāste śivāstanvo jātavedastābhirvahainaṃ sukṛtāmu lokam ..8..

यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥
yāste śocayo raṃhayo jātavedo yābhirāpṛṇāsi divamantarikṣam .ajaṃ yantamanu tāḥ samṛṇvatāmathetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi ..9..

अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥१०॥ {७}
ava sṛja punaragne pitṛbhyo yasta āhutaścarati svadhāvān .āyurvasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ ..10.. {7}

अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥
ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā .adhā pitṝntsuvidatrāmapīhi yamena ye sadhamādaṃ madanti ..11..

यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥
yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā .tābhyāṃ rājan pari dhehyenaṃ svastyasmā anamīvaṃ ca dhehi ..12..

उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥
urūṇasāvasutṛpāvudumbalau yamasya dūtau carato janāmanu .tāvasmabhyaṃ dṛśaye sūryāya punardātāmasumadyeha bhadram ..13..

सोम एकेभ्यः पवते घृतमेक उपासते ।येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥१४॥
soma ekebhyaḥ pavate ghṛtameka upāsate .yebhyo madhu pradhāvati tāṃścidevāpi gacchatāt..14..

ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१५॥
ye citpūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ .ṛṣīn tapasvato yama tapojāmapi gacchatāt..15..

तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात्॥१६॥
tapasā ye anādhṛṣyāstapasā ye svaryayuḥ .tapo ye cakrire mahastāṃścidevāpi gacchatāt..16..

ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।ये वा सहस्रदक्षिणास्तां चिदेवापि गच्छतात्॥१७॥
ye yudhyante pradhaneṣu śūrāso ye svartanūtyajaḥ .ye vā sahasradakṣiṇāstāṃ cidevāpi gacchatāt..17..

सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१८॥
sahasraṇīthāḥ kavayo ye gopāyanti sūryam .ṛṣīn tapasvato yama tapojāmapi gacchatāt..18..

स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।यछास्मै शर्म सप्रथाः ॥१९॥
syonāsmai bhava pṛthivyanṛkṣarā niveśanī .yachāsmai śarma saprathāḥ ..19..

असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८}
asaṃbādhe pṛthivyā urau loke ni dhīyasva .svadhā yāścakṛṣe jīvan tāste santu madhuścutaḥ ..20.. {8}

ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥
hvayāmi te manasā mana ihemān gṛhāmupa jujuṣāṇa ehi .saṃ gacchasva pitṛbhiḥ saṃ yamena syonāstvā vātā upa vāntu śagmāḥ ..21..

उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२ - त॥
uttvā vahantu maruta udavāhā udaprutaḥ .ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāliti ..22 - ta..

उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव ॥२३॥
udahvamāyurāyuṣe kratve dakṣāya jīvase .svān gacchatu te mano adhā pitṝṃrupa drava ..23..

मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।मा ते हास्त तन्वः किं चनेह ॥२४॥
mā te mano māsormāṅgānāṃ mā rasasya te .mā te hāsta tanvaḥ kiṃ caneha ..24..

मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥
mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī .lokaṃ pitṛṣu vittvaidhasva yamarājasu ..25..

यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥
yatte aṅgamatihitaṃ parācairapānaḥ prāṇo ya u vā te paretaḥ .tatte saṃgatya pitaraḥ sanīḍā ghāsādghāsaṃ punarā veśayantu ..26..

अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥
apemaṃ jīvā arudhan gṛhebhyastaṃ nirvahata pari grāmāditaḥ .mṛtyuryamasyāsīddūtaḥ pracetā asūn pitṛbhyo gamayāṃ cakāra ..27..

ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥
ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaścaranti .parāpuro nipuro ye bharantyagniṣṭān asmātpra dhamāti yajñāt..28..

सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥
saṃ viśantviha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ .tebhyaḥ śakema haviṣā nakṣamāṇā jyogjīvantaḥ śaradaḥ purūcīḥ ..29..

यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९}
yāṃ te dhenuṃ nipṛṇāmi yamu kṣīra odanam .tenā janasyāso bhartā yo'trāsadajīvanaḥ ..30.. {9}

अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥
aśvāvatīṃ pra tara yā suśevā rkṣākaṃ vā prataraṃ navīyaḥ .yastvā jaghāna vadhyaḥ so astu mā so anyadvidata bhāgadheyam ..31..

यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥
yamaḥ paro'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃ cana .yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna ..32..

अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥
apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇāmadadhurvivasvate .utāśvināvabharadyattadāsīdajahādu dvā mithunā saraṇyūḥ ..33..

ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥
ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ .sarvāṃstān agna ā vaha pitṝn haviṣe attave ..34..

ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥
ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante .tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām ..35..

शं तप माति तपो अग्ने मा तन्वं तपः ।वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥
śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ .vaṇeṣu śuṣmo astu te pṛthivyāmastu yaddharaḥ ..36..

ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥
dadāmyasmā avasānametadya eṣa āgan mama cedabhūdiha .yamaścikitvān pratyetadāha mamaiṣa rāya upa tiṣṭhatāmiha ..37..

इमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥३८॥
imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai .śate śaratsu no purā ..38..

प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥३९॥
premāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai .śate śaratsu no purā ..39..

अपेमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४०॥ {१०}
apemāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai .śate śaratsu no purā ..40.. {10}

वीमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४१॥
vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai .śate śaratsu no purā ..41..

निरिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४२॥
nirimāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai .śate śaratsu no purā ..42..

उदिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४३॥
udimāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai .śate śaratsu no purā ..43..

समिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४४॥
samimāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai .śate śaratsu no purā ..44..

अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥
amāsi mātrāṃ svaragāmāyuṣmān bhūyāsam .yathāparaṃ na māsātai śate śaratsu no purā ..45..

प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥४६॥
prāṇo apāno vyāna āyuścakṣurdṛśaye sūryāya .aparipareṇa pathā yamarājñaḥ pitṝn gaccha ..46..

ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥
ye agravaḥ śaśamānāḥ pareyurhitvā dveṣāṃsyanapatyavantaḥ .te dyāmudityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ ..47..

उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥
udanvatī dyauravamā pīlumatīti madhyamā .tṛtīyā ha pradyauriti yasyāṃ pitara āsate ..48..

ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥
ye na pituḥ pitaro ye pitāmahā ya āviviśururvantarikṣam .ya ākṣiyanti pṛthivīmuta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema ..49..

इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११}
idamidvā u nāparaṃ divi paśyasi sūryam .mātā putraṃ yathā sicābhyenaṃ bhūma ūrṇuhi ..50.. {11}

इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥
idamidvā u nāparaṃ jarasyanyadito'param .jāyā patimiva vāsasābhyenaṃ bhūma ūrṇuhi ..51..

अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥
abhi tvorṇomi pṛthivyā māturvastreṇa bhadrayā .jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi ..52..

अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥५३॥
agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathurvi lokam .upa preṣyantaṃ pūṣaṇaṃ yo vahātyañjoyānaiḥ pathibhistatra gacchatam ..53..

पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥
pūṣā tvetaścyāvayatu pra vidvān anaṣṭapaśurbhuvanasya gopāḥ .sa tvaitebhyaḥ pari dadatpitṛbhyo'gnirdevebhyaḥ suvidatriyebhyaḥ ..54..

आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥
āyurviśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt.yatrāsate sukṛto yatra ta īyustatra tvā devaḥ savitā dadhātu ..55..

इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात्॥५६॥
imau yunajmi te vahnī asunītāya voḍhave .tābhyāṃ yamasya sādanaṃ samitiścāva gacchatāt..56..

एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥
etattvā vāsaḥ prathamaṃ nvāgann apaitadūha yadihābibhaḥ purā .iṣṭāpūrtamanusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu ..57..

अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥
agnervarma pari gobhirvyayasva saṃ prorṇuṣva medasā pīvasā ca .nettvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛgvidhakṣan parīṅkhayātai ..58..

दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥
daṇḍaṃ hastādādadāno gatāsoḥ saha śrotreṇa varcasā balena .atraiva tvamiha vayaṃ suvīrā viśvā mṛdho abhimātīrjayema ..59..

धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२}
dhanurhastādādadāno mṛtasya saha kṣatreṇa varcasā balena .samāgṛbhāya vasu bhūri puṣṭamarvāṅtvamehyupa jīvalokam ..60.. {12}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In