Atharva Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥
iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam |dharmaṃ purāṇamanupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi ||1||

Mandala : 18

Sukta : 3

Suktam :   1



उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥
udīrṣva nāryabhi jīvalokaṃ gatāsumetamupa śeṣa ehi |hastagrābhasya dadhiṣostavedaṃ patyurjanitvamabhi saṃ babhūtha ||2||

Mandala : 18

Sukta : 3

Suktam :   2



अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥
apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām |andhena yattamasā prāvṛtāsītprākto apācīmanayaṃ tadenām ||3||

Mandala : 18

Sukta : 3

Suktam :   3



प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती ।अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥
prajānatyaghnye jīvalokaṃ devānāṃ panthāmanusaṃcarantī |ayaṃ te gopatistaṃ juṣasva svargaṃ lokamadhi rohayainam ||4||

Mandala : 18

Sukta : 3

Suktam :   4



उप द्यामुप वेतसमवत्तरो नदीनाम् ।अग्ने पित्तमपामसि ॥५॥
upa dyāmupa vetasamavattaro nadīnām |agne pittamapāmasi ||5||

Mandala : 18

Sukta : 3

Suktam :   5



यं त्वमग्ने समदहस्तमु निर्वापय पुनः ।क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥
yaṃ tvamagne samadahastamu nirvāpaya punaḥ |kyāmbūratra rohatu śāṇḍadūrvā vyalkaśā ||6||

Mandala : 18

Sukta : 3

Suktam :   6



इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥
idaṃ ta ekaṃ pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva |saṃveśane tanvā cāruredhi priyo devānāṃ parame sadhasthe ||7||

Mandala : 18

Sukta : 3

Suktam :   7



उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥
uttiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe |tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ ||8||

Mandala : 18

Sukta : 3

Suktam :   8



प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥९॥
pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram |mano niviṣṭamanusaṃviśasva yatra bhūmerjuṣase tatra gaccha ||9||

Mandala : 18

Sukta : 3

Suktam :   9



वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३}
varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena |cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu ||10|| {13}

Mandala : 18

Sukta : 3

Suktam :   10



वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥
varcasā māṃ samanaktvagnirmedhāṃ me viṣṇurnyanaktvāsan |rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu ||11||

Mandala : 18

Sukta : 3

Suktam :   11



मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥
mitrāvaruṇā pari māmadhātāmādityā mā svaravo vardhayantu |varco ma indro nyanaktu hastayorjaradaṣṭiṃ mā savitā kṛṇotu ||12||

Mandala : 18

Sukta : 3

Suktam :   12



यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥
yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokametam |vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata ||13||

Mandala : 18

Sukta : 3

Suktam :   13



परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥
parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ |datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta ||14||

Mandala : 18

Sukta : 3

Suktam :   14



कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः ।विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥
kaṇvaḥ kakṣīvān purumīḍho agastyaḥ śyāvāśvaḥ sobharyarcanānāḥ |viśvāmitro'yaṃ jamadagniratriravantu naḥ kaśyapo vāmadevaḥ ||15||

Mandala : 18

Sukta : 3

Suktam :   15



विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥
viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva |śardirno atriragrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ ||16||

Mandala : 18

Sukta : 3

Suktam :   16



कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥
kasye mṛjānā ati yanti ripramāyurdadhānāḥ prataraṃ navīyaḥ |āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu ||17||

Mandala : 18

Sukta : 3

Suktam :   17



अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥
añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate |sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu gṛhnate ||18||

Mandala : 18

Sukta : 3

Suktam :   18



यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥
yadvo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta |te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe huyamānāḥ ||19||

Mandala : 18

Sukta : 3

Suktam :   19



ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४}
ye atrayo aṅgiraso navagvā iṣṭāvanto rātiṣāco dadhānāḥ |dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam ||20|| {14}

Mandala : 18

Sukta : 3

Suktam :   20



अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः ।शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥
adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtamāśaśānāḥ |śucīdayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīrapa vran ||21||

Mandala : 18

Sukta : 3

Suktam :   21



सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥
sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ |śucanto agniṃ vāvṛdhanta indramurvīṃ gavyāṃ pariṣadaṃ no akran ||22||

Mandala : 18

Sukta : 3

Suktam :   22



आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः ।मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥
ā yūtheva kṣumati paśvo akhyaddevānāṃ janimāntyugraḥ |martāsaścidurvaśīrakṛpran vṛdhe cidarya uparasyāyoḥ ||23||

Mandala : 18

Sukta : 3

Suktam :   23



अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः ।विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥
akarma te svapaso abhūma ṛtamavasrann uṣaso vibhātīḥ |viśvaṃ tadbhadraṃ yadavanti devā bṛhadvadema vidathe suvīrāḥ ||24||

Mandala : 18

Sukta : 3

Suktam :   24



इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥
indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||25||

Mandala : 18

Sukta : 3

Suktam :   25



धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥
dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||26||

Mandala : 18

Sukta : 3

Suktam :   26



अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥
aditirmādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||27||

Mandala : 18

Sukta : 3

Suktam :   27



सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥
somo mā viśvairdevairudīcyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||28||

Mandala : 18

Sukta : 3

Suktam :   28



धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥
dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||29||

Mandala : 18

Sukta : 3

Suktam :   29



प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५}
prācyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||30|| {15}

Mandala : 18

Sukta : 3

Suktam :   30



दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥
dakṣiṇāyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||31||

Mandala : 18

Sukta : 3

Suktam :   31



प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥
pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||32||

Mandala : 18

Sukta : 3

Suktam :   32



उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥
udīcyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||33||

Mandala : 18

Sukta : 3

Suktam :   33



ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥
dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||34||

Mandala : 18

Sukta : 3

Suktam :   34



ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥
ūrdhvāyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||35||

Mandala : 18

Sukta : 3

Suktam :   35



धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥
dhartāsi dharuno'si vaṃsago'si ||36||

Mandala : 18

Sukta : 3

Suktam :   36



उदपूरसि मधुपूरसि वातपूरसि ॥३७॥
udapūrasi madhupūrasi vātapūrasi ||37||

Mandala : 18

Sukta : 3

Suktam :   37



इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥
itaśca māmutaścāvatāṃ yame iva yatamāne yadaitam |pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svamu lokaṃ vidāne ||38||

Mandala : 18

Sukta : 3

Suktam :   38



स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥
svāsasthe bhavatamindave no yuje vāṃ brahma pūrvyaṃ namobhiḥ |vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat||39||

Mandala : 18

Sukta : 3

Suktam :   39



त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन ।अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६}
trīṇi padāni rupo anvarohaccatuṣpadīmanvetadvratena |akṣareṇa prati mimīte arkamṛtasya nābhāvabhi saṃ punāti ||40|| {16}

Mandala : 18

Sukta : 3

Suktam :   40



देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत ।बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥
devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kimamṛtaṃ nāvṛṇīta |bṛhaspatiryajñamatanuta ṛṣiḥ priyāṃ yamastanvamā rireca ||41||

Mandala : 18

Sukta : 3

Suktam :   41



त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा ।प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥
tvamagna īḍito jātavedo'vāḍḍhavyāni surabhīṇi kṛtvā |prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi ||42||

Mandala : 18

Sukta : 3

Suktam :   42



आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥४३॥
āsīnāso aruṇīnāmupasthe rayiṃ dhatta dāśuṣe martyāya |putrebhyaḥ pitarastasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta ||43||

Mandala : 18

Sukta : 3

Suktam :   43



अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥
agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ |atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta ||44||

Mandala : 18

Sukta : 3

Suktam :   44



उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥
upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu |ta ā gamantu ta iha śruvantvadhi bruvantu te'vantvasmān ||45||

Mandala : 18

Sukta : 3

Suktam :   45



ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥
ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ |tebhiryamaḥ samrarāṇo havīṃṣyuśann uśadbhiḥ pratikāmamattu ||46||

Mandala : 18

Sukta : 3

Suktam :   46



ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः ॥४७॥
ye tātṛṣurdevatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ |āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhirṛṣibhirgharmasadbhiḥ ||47||

Mandala : 18

Sukta : 3

Suktam :   47



ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः ॥४८॥
ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa |āgne yāhi suvidatrebhirarvāṅparaiḥ pūrvairṛṣibhirgharmasadbhiḥ ||48||

Mandala : 18

Sukta : 3

Suktam :   48



उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥
upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃ suśevām |ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt||49||

Mandala : 18

Sukta : 3

Suktam :   49



उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७}
ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā |mātā putraṃ yathā sicābhyenaṃ bhūma ūrṇuhi ||50|| {17}

Mandala : 18

Sukta : 3

Suktam :   50



उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥
ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām |te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santvatra ||51||

Mandala : 18

Sukta : 3

Suktam :   51



उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् ।एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥
utte stabhnāmi pṛthivīṃ tvatparīmaṃ logaṃ nidadhan mo ahaṃ riṣam |etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu ||52||

Mandala : 18

Sukta : 3

Suktam :   52



इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥
imamagne camasaṃ mā vi jihvaraḥ priyo devānāmuta somyānām |ayaṃ yaścamaso devapānastasmin devā amṛtā mādayantām ||53||

Mandala : 18

Sukta : 3

Suktam :   53



अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानीम् ॥५४॥
atharvā pūrṇaṃ camasaṃ yamindrāyābibharvājinīvate |tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānīm ||54||

Mandala : 18

Sukta : 3

Suktam :   54



यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥
yatte kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ |agniṣṭadviśvādagadaṃ kṛṇotu somaśca yo brāhmaṇāmāviveśa ||55||

Mandala : 18

Sukta : 3

Suktam :   55



पयस्वतीरोषधयः पयस्वन् मामकं पयः ।अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥
payasvatīroṣadhayaḥ payasvan māmakaṃ payaḥ |apāṃ payaso yatpayastena mā saha śumbhatu ||56||

Mandala : 18

Sukta : 3

Suktam :   56



इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥
imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃ spṛśantām |anaśravo anamīvāḥ suratnā ā rohantu janayo yonimagre ||57||

Mandala : 18

Sukta : 3

Suktam :   57



सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥५८॥
saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman |hitvāvadyaṃ punarastamehi saṃ gacchatāṃ tanvā suvarcāḥ ||58||

Mandala : 18

Sukta : 3

Suktam :   58



ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥
ye naḥ pituḥ pitaro ye pitāmahā ya āviviśururvantarikṣam |tebhyaḥ svarādasunītirno adya vathāvaśaṃ tanvaḥ kalpayāti ||59||

Mandala : 18

Sukta : 3

Suktam :   59



शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८}
śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām |śītike śītikāvati hlādike hlādikāvati |maṇḍūkyapsu śaṃ bhuva imaṃ svagniṃ śamaya ||60|| {18}

Mandala : 18

Sukta : 3

Suktam :   60



विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥
vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ |iheme vīrā bahavo bhavantu gomadaśvavan mayyastu puṣṭam ||61||

Mandala : 18

Sukta : 3

Suktam :   61



विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु ।इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥
vivasvān no amṛtatve dadhātu paraitu mṛtyuramṛtaṃ na aitu |imān rakṣatu puruṣān ā jarimṇo mo sveṣāmasavo yamaṃ guḥ ||62||

Mandala : 18

Sukta : 3

Suktam :   62



यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् ।तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥
yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatirmatīnām |tamarcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt||63||

Mandala : 18

Sukta : 3

Suktam :   63



आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥६४॥
ā rohata divamuttamāmṛṣayo mā bibhītana |somapāḥ somapāyina idaṃ vaḥ kriyate haviraganma jyotiruttamam ||64||

Mandala : 18

Sukta : 3

Suktam :   64



प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥
pra ketunā bṛhatā bhātyagnirā rodasī vṛṣabho roravīti |divaścidantādupamāmudānaḍapāmupasthe mahiṣo vavardha ||65||

Mandala : 18

Sukta : 3

Suktam :   65



नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥
nāke suparṇamupa yatpatantaṃ hrdā venanto abhyacakṣata tvā |hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuranyum ||66||

Mandala : 18

Sukta : 3

Suktam :   66



इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥
indra kratuṃ na ā bhara pitā putrebhyo yathā |śikṣā ṇo asmin puruhūta yāmani jīvā jyotiraśīmahi ||67||

Mandala : 18

Sukta : 3

Suktam :   67



अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥
apūpāpihitān kumbhān yāṃste devā adhārayan |te te santu svadhāvanto madhumanto ghṛtaścutaḥ ||68||

Mandala : 18

Sukta : 3

Suktam :   68



यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥
yāste dhānā anukirāmi tilamiśrā svadhāvatīḥ |tāste santu vibhvīḥ prabhvīstāste yamo rājānu manyatām ||69||

Mandala : 18

Sukta : 3

Suktam :   69



पुनर्देहि वनस्पते य एष निहितस्त्वयि ।यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥
punardehi vanaspate ya eṣa nihitastvayi |yathā yamasya sādana āsātau vidathā vadan ||70||

Mandala : 18

Sukta : 3

Suktam :   70



आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥
ā rabhasva jātavedastejasvaddharo astu te |śarīramasya saṃ dahāthainaṃ dehi sukṛtāmu loke ||71||

Mandala : 18

Sukta : 3

Suktam :   71



ये ते पूर्वे परागता अपरे पितरश्च ये ।तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥
ye te pūrve parāgatā apare pitaraśca ye |tebhyo ghṛtasya kulyaitu śatadhārā vyundatī ||72||

Mandala : 18

Sukta : 3

Suktam :   72



एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते ।अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९}
etadā roha vaya unmṛjānaḥ svā iha bṛhadu dīdayante |abhi prehi madhyato māpa hāsthāḥ pitṝnāṃ lokaṃ prathamo yo atra ||73|| {19}

Mandala : 18

Sukta : 3

Suktam :   73


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In