Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि ।अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥
ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi |avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke ||1||

Mandala : 18

Sukta : 4

Suktam :   1



देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि ।तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥२॥
devā yajñamṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni |tebhiryāhi pathibhirdevayānairyairījānāḥ svargaṃ yanti lokam ||2||

Mandala : 18

Sukta : 4

Suktam :   2



ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥
ṛtasya panthāmanu paśya sādhvaṅgirasaḥ sukṛto yena yanti |tebhiryāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva ||3||

Mandala : 18

Sukta : 4

Suktam :   3



त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥४॥
trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ |svargā lokā amṛtena viṣṭhā iṣamūrjaṃ yajamānāya duhrām ||4||

Mandala : 18

Sukta : 4

Suktam :   4



जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।जुहू - स्रुवाध्रुवायज्ञपात्राःस्रुवाध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥
juhūrdādhāra dyāmupabhṛdantarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām |juhū - sruvādhruvāyajñapātrāḥsruvādhruva ā roha pṛthivīṃ viśvabhojasamantarikṣamupabhṛdā kramasva |pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃkāmaṃ yajamānāya duhrām ||5||

Mandala : 18

Sukta : 4

Suktam :   5



ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥
dhruva ā roha pṛthivīṃ viśvabhojasamantarikṣamupabhṛdā kramasva |juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇyamānaḥ ||6||

Mandala : 18

Sukta : 4

Suktam :   6



तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति ।अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥
tīrthaistaranti pravato mahīriti yajñakṛtaḥ sukṛto yena yanti |atrādadhuryajamānāya lokaṃ diśo bhūtāni yadakalpayanta ||7||

Mandala : 18

Sukta : 4

Suktam :   7



अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः ।महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥
aṅgirasāmayanaṃ pūrvo agnirādityānāmayanaṃ gārhapatyo dakṣiṇānāmayanaṃ dakṣiṇāgniḥ |mahimānamagnervihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ ||8||

Mandala : 18

Sukta : 4

Suktam :   8



पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः ।दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्॥९॥
pūrvo agniṣṭvā tapatu śaṃ purastācchaṃ paścāttapatu gārhapatyaḥ |dakṣiṇāgniṣṭe tapatu śarma varmottarato madhyato antarikṣāddiśodiśo agne pari pāhi ghorāt||9||

Mandala : 18

Sukta : 4

Suktam :   9



यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् ।अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०}
yūyamagne śaṃtamābhistanūbhirījānamabhi lokaṃ svargam |aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti ||10|| {20}

Mandala : 18

Sukta : 4

Suktam :   10



शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् ।एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥११॥
śamagne paścāttapa śaṃ purastācchamuttarācchamadharāttapainam |ekastredhā vihito jātavedaḥ samyagenaṃ dhehi sukṛtāmu loke ||11||

Mandala : 18

Sukta : 4

Suktam :   11



शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः ।शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥
śamagnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ |śṛtaṃ kṛṇvanta iha māva cikṣipan ||12||

Mandala : 18

Sukta : 4

Suktam :   12



यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् ।तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥
yajña eti vitataḥ kalpamāna ījānamabhi lokaṃ svargam |tamagnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ ||13||

Mandala : 18

Sukta : 4

Suktam :   13



ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् ।तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥
ījānaścitamārukṣadagniṃ nākasya pṛṣṭhāddivamutpatiṣyan |tasmai pra bhāti nabhaso jyotiṣīmāntsvargaḥ panthāḥ sukṛte devayānaḥ ||14||

Mandala : 18

Sukta : 4

Suktam :   14



अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥१५॥
agnirhotādhvaryuṣṭe bṛhaspatirindro brahmā dakṣiṇataste astu |huto'yaṃ saṃsthito yajña eti yatra pūrvamayanaṃ hutānām ||15||

Mandala : 18

Sukta : 4

Suktam :   15



अपूपवान् क्षीरवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥
apūpavān kṣīravāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||16||

Mandala : 18

Sukta : 4

Suktam :   16



अपूपवान् दधिवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥
apūpavān dadhivāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||17||

Mandala : 18

Sukta : 4

Suktam :   17



अपूपवान् द्रप्सवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥
apūpavān drapsavāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||18||

Mandala : 18

Sukta : 4

Suktam :   18



अपूपवान् घृतवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥
apūpavān ghṛtavāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||19||

Mandala : 18

Sukta : 4

Suktam :   19



अपूपवान् मांसवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१}
apūpavān māṃsavāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||20|| {21}

Mandala : 18

Sukta : 4

Suktam :   20



अपूपवान् अन्नवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥
apūpavān annavāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||21||

Mandala : 18

Sukta : 4

Suktam :   21



अपूपवान् मधुमांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥
apūpavān madhumāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||22||

Mandala : 18

Sukta : 4

Suktam :   22



अपूपवान् रसवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥
apūpavān rasavāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||23||

Mandala : 18

Sukta : 4

Suktam :   23



अपूपवान् अपवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥
apūpavān apavāṃścarureha sīdatu |lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||24||

Mandala : 18

Sukta : 4

Suktam :   24



अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥
apūpāpihitān kumbhān yāṃste devā adhārayan |te te santu svadhāvanto madhumanto ghṛtaścutaḥ ||25||

Mandala : 18

Sukta : 4

Suktam :   25



यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥२६॥
yāste dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ |tāste santūdbhvīḥ prabhvīstāste yamo rājānu manyatām ||26||

Mandala : 18

Sukta : 4

Suktam :   26



अक्षितिं भूयसीम् ॥२७॥
akṣitiṃ bhūyasīm ||27||

Mandala : 18

Sukta : 4

Suktam :   27



द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥२८॥
drapsaścaskanda pṛthivīmanu dyāmimaṃ ca yonimanu yaśca pūrvaḥ |samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ ||28||

Mandala : 18

Sukta : 4

Suktam :   28



शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।ये पृनन्ति प्र च यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥
śatadhāraṃ vāyumarkaṃ svarvidaṃ nṛcakṣasaste abhi cakṣate rayim |ye pṛnanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram ||29||

Mandala : 18

Sukta : 4

Suktam :   29



कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२}
kośaṃ duhanti kalaśaṃ caturbilamiḍāṃ dhenuṃ madhumatīṃ svastaye |ūrjaṃ madantīmaditiṃ janeṣvagne mā hiṃsīḥ parame vyoman ||30|| {22}

Mandala : 18

Sukta : 4

Suktam :   30



एतत्ते देवः सविता वासो ददाति भर्तवे ।तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥३१॥
etatte devaḥ savitā vāso dadāti bhartave |tattvaṃ yamasya rājye vasānastārpyaṃ cara ||31||

Mandala : 18

Sukta : 4

Suktam :   31



धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्।तां वै यमस्य राज्ये अक्षितामुप जीवति ॥३२॥
dhānā dhenurabhavadvatso asyāstilo'bhavat|tāṃ vai yamasya rājye akṣitāmupa jīvati ||32||

Mandala : 18

Sukta : 4

Suktam :   32



एतास्ते असौ धेनवः कामदुघा भवन्तु ।एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥
etāste asau dhenavaḥ kāmadughā bhavantu |enīḥ śyenīḥ sarūpā virūpāstilavatsā upa tiṣṭhantu tvātra ||33||

Mandala : 18

Sukta : 4

Suktam :   33



एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥३४॥
enīrdhānā hariṇīḥ śyenīrasya kṛṣṇā dhānā rohiṇīrdhenavaste |tilavatsā ūrjamasmai duhānā viśvāhā santvanapasphurantīḥ ||34||

Mandala : 18

Sukta : 4

Suktam :   34



वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् ।स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥
vaiśvānare haviridaṃ juhomi sāhasraṃ śatadhāramutsam |sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ ||35||

Mandala : 18

Sukta : 4

Suktam :   35



सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥३६॥
sahasradhāraṃ śatadhāramutsamakṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe |ūrjaṃ duhānamanapasphurantamupāsate pitaraḥ svadhābhiḥ ||36||

Mandala : 18

Sukta : 4

Suktam :   36



इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥
idaṃ kasāmbu cayanena citaṃ tatsajātā ava paśyateta |martyo'yamamṛtatvameti tasmai gṛhān kṛṇuta yāvatsabandhu ||37||

Mandala : 18

Sukta : 4

Suktam :   37



इहैवैधि धनसनिरिहचित्त इहक्रतुः ।इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥
ihaivaidhi dhanasanirihacitta ihakratuḥ |ihaidhi vīryavattaro vayodhā aparāhataḥ ||38||

Mandala : 18

Sukta : 4

Suktam :   38



पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः ।स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥३९॥
putraṃ pautramabhitarpayantīrāpo madhumatīrimāḥ |svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīrubhayāṃstarpayantu ||39||

Mandala : 18

Sukta : 4

Suktam :   39



आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् ।आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३}
āpo agniṃ pra hiṇuta pitṝṃrupemaṃ yajñaṃ pitaro me juṣantām |āsīnāmūrjamupa ye sacante te no rayiṃ sarvavīraṃ ni yachān ||40|| {23}

Mandala : 18

Sukta : 4

Suktam :   40



समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥
samindhate amartyaṃ havyavāhaṃ ghṛtapriyam |sa veda nihitān nidhīn pitṝn parāvato gatān ||41||

Mandala : 18

Sukta : 4

Suktam :   41



यं ते मन्थं यमोदनं यन् मांसं निपृणामि ते ।ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥
yaṃ te manthaṃ yamodanaṃ yan māṃsaṃ nipṛṇāmi te |te te santu svadhāvanto madhumanto ghṛtaścutaḥ ||42||

Mandala : 18

Sukta : 4

Suktam :   42



यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥४३॥
yāste dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ |tāste santūdbhvīḥ prabhvīstāste yamo rājānu manyatām ||43||

Mandala : 18

Sukta : 4

Suktam :   43



इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥
idaṃ pūrvamaparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ |purogavā ye abhisāco asya te tvā vahanti sukṛtāmu lokam ||44||

Mandala : 18

Sukta : 4

Suktam :   44



सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४५॥
sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne |sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt||45||

Mandala : 18

Sukta : 4

Suktam :   45



सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४६॥
sarasvatīṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ |āsadyāsmin barhiṣi mādayadhvamanamīvā iṣa ā dhehyasme ||46||

Mandala : 18

Sukta : 4

Suktam :   46



सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४७॥
sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhirdevi pitṛbhirmadantī |sahasrārghamiḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi ||47||

Mandala : 18

Sukta : 4

Suktam :   47



पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥४८॥
pṛthivīṃ tvā pṛthivyāmā veśayāmi devo no dhātā pra tirātyāyuḥ |parāparaitā vasuvidvo astvadhā mṛtāḥ pitṛṣu saṃ bhavantu ||48||

Mandala : 18

Sukta : 4

Suktam :   48



आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः ।अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥४९॥
ā pra cyavethāmapa tan mṛjethāṃ yadvāmabhibhā atrocuḥ |asmādetamaghnyau tadvaśīyo dātuḥ pitṛṣvihabhojanau mama ||49||

Mandala : 18

Sukta : 4

Suktam :   49



एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः ।यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ {२४}
eyamagan dakṣiṇā bhadrato nā anena dattā sudughā vayodhāḥ |yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayādimān ||50|| {24}

Mandala : 18

Sukta : 4

Suktam :   50



इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥
idaṃ pitṛbhyaḥ pra bharāmi barhirjīvaṃ devebhya uttaraṃ stṛṇāmi |tadā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam ||51||

Mandala : 18

Sukta : 4

Suktam :   51



एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् ।यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥
edaṃ barhirasado medhyo'bhūḥ prati tvā jānantu pitaraḥ paretam |yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi ||52||

Mandala : 18

Sukta : 4

Suktam :   52



पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥५३॥
parṇo rājāpidhānaṃ carūṇāmūrjo balaṃ saha ojo na āgan |āyurjīvebhyo vidadhaddīrghāyutvāya śataśāradāya ||53||

Mandala : 18

Sukta : 4

Suktam :   53



ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम ।तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥५४॥
ūrjo bhāgo ya imaṃ jajānāśmānnānāmādhipatyaṃ jagāma |tamarcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt||54||

Mandala : 18

Sukta : 4

Suktam :   54



यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥५५॥
yathā yamāya harmyamavapan pañca mānavāḥ |evā vapāmi harmyaṃ yathā me bhūrayo'sata ||55||

Mandala : 18

Sukta : 4

Suktam :   55



इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा ।स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥५६॥
idaṃ hiraṇyaṃ bibhṛhi yatte pitābibhaḥ purā |svargaṃ yataḥ piturhastaṃ nirmṛḍḍhi dakṣiṇam ||56||

Mandala : 18

Sukta : 4

Suktam :   56



ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥
ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ |tebhyo ghṛtasya kulyaitu madhudhārā vyundatī ||57||

Mandala : 18

Sukta : 4

Suktam :   57



वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः ।प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥५८॥
vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ |prāṇaḥ sindhūnāṃ kalaśāmacikradadindrasya hārdimāviśan manīṣayā ||58||

Mandala : 18

Sukta : 4

Suktam :   58



त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः ।सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥
tveṣaste dhūma ūrṇotu divi ṣaṃ chukra ātataḥ |sūro na hi dyutā tvaṃ kṛpā pāvaka rocase ||59||

Mandala : 18

Sukta : 4

Suktam :   59



प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः ।मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५}
pra vā etīndurindrasya niṣkṛtiṃ sakhā sakhyurna pra mināti saṃgiraḥ |marya iva yoṣāḥ samarṣase somaḥ kalaśe śatayāmanā pathā ||60|| {25}

Mandala : 18

Sukta : 4

Suktam :   60



अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत ।अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥
akṣann amīmadanta hyava priyāmadhūṣata |astoṣata svabhānavo viprā yaviṣṭhā īmahe ||61||

Mandala : 18

Sukta : 4

Suktam :   61



आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥६२॥
ā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ |āyurasmabhyaṃ dadhataḥ prajāṃ ca rāyaśca poṣairabhi naḥ sacadhvam ||62||

Mandala : 18

Sukta : 4

Suktam :   62



परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः ।अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥
parā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pūryāṇaiḥ |adhā māsi punarā yāta no gṛhān havirattuṃ suprajasaḥ suvīrāḥ ||63||

Mandala : 18

Sukta : 4

Suktam :   63



यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः ।तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥
yadvo agnirajahādekamaṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ |tadva etatpunarā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam ||64||

Mandala : 18

Sukta : 4

Suktam :   64



अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः ।प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥
abhūddūtaḥ prahito jātavedāḥ sāyaṃ nyahna upavandyo nṛbhiḥ |prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi ||65||

Mandala : 18

Sukta : 4

Suktam :   65



असौ हा इह ते मनः ककुत्सलमिव जामयः ।अभ्येनं भूम ऊर्णुहि ॥६६॥
asau hā iha te manaḥ kakutsalamiva jāmayaḥ |abhyenaṃ bhūma ūrṇuhi ||66||

Mandala : 18

Sukta : 4

Suktam :   66



शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥
śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi ||67||

Mandala : 18

Sukta : 4

Suktam :   67



ये अस्माकं पितरस्तेषां बर्हिरसि ॥६८॥
ye asmākaṃ pitarasteṣāṃ barhirasi ||68||

Mandala : 18

Sukta : 4

Suktam :   68



उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय ।अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥६९॥
uduttamaṃ varuṇa pāśamasmadavādhamaṃ śrathāya |adhā vayamāditya vrate tavānāgaso aditaye syāma ||69||

Mandala : 18

Sukta : 4

Suktam :   69



प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे ।अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६}
prāsmatpāśān varuṇa muñca sarvān yaiḥ samāme badhyate yairvyāme |adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ ||70|| {26}

Mandala : 18

Sukta : 4

Suktam :   70



अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥
agnaye kavyavāhanāya svadhā namaḥ ||71||

Mandala : 18

Sukta : 4

Suktam :   71



सोमाय पितृमते स्वधा नमः ॥७२॥
somāya pitṛmate svadhā namaḥ ||72||

Mandala : 18

Sukta : 4

Suktam :   72



पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥
pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ ||73||

Mandala : 18

Sukta : 4

Suktam :   73



यमाय पितृमते स्वधा नमः ॥७४॥
yamāya pitṛmate svadhā namaḥ ||74||

Mandala : 18

Sukta : 4

Suktam :   74



एतत्ते प्रततामह स्वधा ये च त्वामनु ॥७५॥
etatte pratatāmaha svadhā ye ca tvāmanu ||75||

Mandala : 18

Sukta : 4

Suktam :   75



एतत्ते ततामह स्वधा ये च त्वामनु ॥७६॥
etatte tatāmaha svadhā ye ca tvāmanu ||76||

Mandala : 18

Sukta : 4

Suktam :   76



एतत्ते तत स्वधा ॥७७॥
etatte tata svadhā ||77||

Mandala : 18

Sukta : 4

Suktam :   77



स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥
svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ ||78||

Mandala : 18

Sukta : 4

Suktam :   78



स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥
svadhā pitṛbhyo antarikṣasadbhyaḥ ||79||

Mandala : 18

Sukta : 4

Suktam :   79



स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७}
svadhā pitṛbhyo diviṣadbhyaḥ ||80|| {27}

Mandala : 18

Sukta : 4

Suktam :   80



नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥
namo vaḥ pitara ūrje namo vaḥ pitaro rasāya ||81||

Mandala : 18

Sukta : 4

Suktam :   81



नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥
namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave ||82||

Mandala : 18

Sukta : 4

Suktam :   82



नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥८३॥
namo vaḥ pitaro yadghoraṃ tasmai namo vaḥ pitaro yatkrūraṃ tasmai ||83||

Mandala : 18

Sukta : 4

Suktam :   83



नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥८४॥
namo vaḥ pitaro yacchivaṃ tasmai namo vaḥ pitaro yatsyonaṃ tasmai ||84||

Mandala : 18

Sukta : 4

Suktam :   84



नमो वः पितरः स्वधा वः पितरः ॥८५॥
namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ ||85||

Mandala : 18

Sukta : 4

Suktam :   85



येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥
ye'tra pitaraḥ pitaro ye'tra yūyaṃ stha yuṣmāṃste'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha ||86||

Mandala : 18

Sukta : 4

Suktam :   86



य इह पितरो जीवा इह वयं स्मः ।अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥
ya iha pitaro jīvā iha vayaṃ smaḥ |asmāṃste'nu vayaṃ teṣāṃ śreṣṭhā bhūyāsma ||87||

Mandala : 18

Sukta : 4

Suktam :   87



आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् ।यद्घ सा ते पनीयसी समिद्दीदयति द्यवि ।इषं स्तोतृभ्य आ भर ॥८८॥
ā tvāgna idhīmahi dyumantaṃ devājaram |yadgha sā te panīyasī samiddīdayati dyavi |iṣaṃ stotṛbhya ā bhara ||88||

Mandala : 18

Sukta : 4

Suktam :   88



चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८}
candramā apsvantarā suparṇo dhāvate divi |na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī ||89|| {28}

Mandala : 18

Sukta : 4

Suktam :   89


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In