| |
|

This overlay will guide you through the buttons:

संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥
सम् सम् स्रवन्तु नद्यः सम् वाताः सम् पतत्रिणः ।यज्ञम् इमम् वर्धयत गिरः संस्राव्येण हविषा जुहोमि ॥१॥
sam sam sravantu nadyaḥ sam vātāḥ sam patatriṇaḥ .yajñam imam vardhayata giraḥ saṃsrāvyeṇa haviṣā juhomi ..1..

इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥
इमम् होमाः यज्ञम् अवत इमम् संस्रावणाः उत यज्ञम् इमम् वर्धयत गिरः संस्राव्येण हविषा जुहोमि ॥२॥
imam homāḥ yajñam avata imam saṃsrāvaṇāḥ uta yajñam imam vardhayata giraḥ saṃsrāvyeṇa haviṣā juhomi ..2..

रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥
रूपम् रूपम् वयः वयः संरभ्य एनम् परि स्वजे ।यज्ञम् इमम् चतस्रः प्रदिशः वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥
rūpam rūpam vayaḥ vayaḥ saṃrabhya enam pari svaje .yajñam imam catasraḥ pradiśaḥ vardhayantu saṃsrāvyeṇa haviṣā juhomi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In