| |
|

This overlay will guide you through the buttons:

संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥
saṃsaṃ sravantu nadyaḥ saṃ vātāḥ saṃ patatriṇaḥ .yajñamimaṃ vardhayatā giraḥ saṃsrāvyeṇa haviṣā juhomi ..1..

इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥
imaṃ homā yajñamavatemaṃ saṃsrāvaṇā uta yajñamimaṃ vardhayatā giraḥ saṃsrāvyeṇa haviṣā juhomi ..2..

रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥
rūpaṃrūpaṃ vayovayaḥ saṃrabhyainaṃ pari ṣvaje .yajñamimaṃ catasraḥ pradiśo vardhayantu saṃsrāvyeṇa haviṣā juhomi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In