Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥
saṃsaṃ sravantu nadyaḥ saṃ vātāḥ saṃ patatriṇaḥ |yajñamimaṃ vardhayatā giraḥ saṃsrāvyeṇa haviṣā juhomi ||1||

Mandala : 19

Sukta : 1

Suktam :   1



इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥
imaṃ homā yajñamavatemaṃ saṃsrāvaṇā uta yajñamimaṃ vardhayatā giraḥ saṃsrāvyeṇa haviṣā juhomi ||2||

Mandala : 19

Sukta : 1

Suktam :   2



रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥
rūpaṃrūpaṃ vayovayaḥ saṃrabhyainaṃ pari ṣvaje |yajñamimaṃ catasraḥ pradiśo vardhayantu saṃsrāvyeṇa haviṣā juhomi ||3||

Mandala : 19

Sukta : 1

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In