Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
śaṃ na indrāgnī bhavatāmavobhiḥ śaṃ na indrāvaruṇā rātahavyā |śamindrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau ||1||

Mandala : 19

Sukta : 10

Suktam :   1



शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
śaṃ no bhagaḥ śamu naḥ śaṃso astu śaṃ naḥ puraṃdhiḥ śamu santu rāyaḥ |śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu ||2||

Mandala : 19

Sukta : 10

Suktam :   2



शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
śaṃ no dhātā śamu dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ |śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu ||3||

Mandala : 19

Sukta : 10

Suktam :   3



शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
śaṃ no agnirjyotiranīko astu śaṃ no mitrāvaruṇāvaśvinā śam |śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ ||4||

Mandala : 19

Sukta : 10

Suktam :   4



शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
śaṃ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṃ dṛśaye no astu |śaṃ na oṣadhīrvanino bhavantu śaṃ no rajasaspatirastu jiṣṇuḥ ||5||

Mandala : 19

Sukta : 10

Suktam :   5



शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
śaṃ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsaḥ |śaṃ no rudro rudrebhirjalāṣaḥ śaṃ nastvaṣṭā gnābhiriha śṛṇotu ||6||

Mandala : 19

Sukta : 10

Suktam :   6



शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥
śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śamu santu yajñāḥ |śaṃ naḥ svarūnāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śaṃ vastu vediḥ ||7||

Mandala : 19

Sukta : 10

Suktam :   7



शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
śaṃ naḥ sūrya urucakṣā udetu śaṃ no bhavantu pradiśaścatasraḥ |śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śamu santvāpaḥ ||8||

Mandala : 19

Sukta : 10

Suktam :   8



शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥
śaṃ no aditirbhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |śaṃ no viṣṇuḥ śamu pūṣā no astu śaṃ no bhavitraṃ śaṃ vastu vāyuḥ ||9||

Mandala : 19

Sukta : 10

Suktam :   9



शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥
śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ |śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patirastu śaṃbhuḥ ||10||

Mandala : 19

Sukta : 10

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In