Atharva Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥
śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu gāvaḥ |śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavatu pitaro haveṣu ||1||

Mandala : 19

Sukta : 11

Suktam :   1



शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu |śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ||2||

Mandala : 19

Sukta : 11

Suktam :   2



शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥
śaṃ no aja ekapāddevo astu śamahirbudhnyaḥ śaṃ samudraḥ |śaṃ no apāṃ napātperurastu śaṃ naḥ pṛṣṇirbhavatu devagopā ||3||

Mandala : 19

Sukta : 11

Suktam :   3



आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
ādityā rudrā vasavo juṣantāmidaṃ brahma kriyamāṇaṃ navīyaḥ |sṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ||4||

Mandala : 19

Sukta : 11

Suktam :   4



ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
ye devānāmṛtvijo yajñiyāso manoryajatrā amṛtā ṛtajñāḥ |te no rāsantāmurugāyamadya yūyaṃ pāta svastibhiḥ sadā naḥ ||5||

Mandala : 19

Sukta : 11

Suktam :   5



तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥
tadastu mitrāvaruṇā tadagne śaṃ yorasmabhyamidamastu śastam |aśīmahi gādhamuta pratiṣṭhāṃ namo dive bṛhate sādanāya ||6||

Mandala : 19

Sukta : 11

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In