| |
|

This overlay will guide you through the buttons:

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥
śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu gāvaḥ .śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavatu pitaro haveṣu ..1..

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu .śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ..2..

शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥
śaṃ no aja ekapāddevo astu śamahirbudhnyaḥ śaṃ samudraḥ .śaṃ no apāṃ napātperurastu śaṃ naḥ pṛṣṇirbhavatu devagopā ..3..

आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
ādityā rudrā vasavo juṣantāmidaṃ brahma kriyamāṇaṃ navīyaḥ .sṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ..4..

ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
ye devānāmṛtvijo yajñiyāso manoryajatrā amṛtā ṛtajñāḥ .te no rāsantāmurugāyamadya yūyaṃ pāta svastibhiḥ sadā naḥ ..5..

तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥
tadastu mitrāvaruṇā tadagne śaṃ yorasmabhyamidamastu śastam .aśīmahi gādhamuta pratiṣṭhāṃ namo dive bṛhate sādanāya ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In