Atharva Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥
indrasya bāhū sthavirau vṛṣāṇau citrā imā vṛṣabhau pārayiṣṇū |tau yokṣe prathamo yoga āgate yābhyāṃ jitamasurāṇāṃ svaryat||1||

Mandala : 19

Sukta : 13

Suktam :   1



आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥
āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām |saṃkrandano'nimiṣa ekavīraḥ śataṃ senā ajayatsākamindraḥ ||2||

Mandala : 19

Sukta : 13

Suktam :   2



संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥
saṃkrandanenānimiṣeṇa jiṣṇunāyodhyena duścyavanena dhṛṣṇunā |tadindreṇa jayata tatsahadhvaṃ yudho nara iṣuhastena vṛṣṇā ||3||

Mandala : 19

Sukta : 13

Suktam :   3



स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥
sa iṣuhastaiḥ sa niṣaṅgibhirvaśī saṃsraṣṭā sa yudha indro gaṇena |saṃsṛṣṭajitsomapā bāhuśardhyugradhanvā pratihitābhirastā ||4||

Mandala : 19

Sukta : 13

Suktam :   4



बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥
balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ |abhivīro abhiṣatvā sahojijjaitramindra rathamā tiṣṭha govidam ||5||

Mandala : 19

Sukta : 13

Suktam :   5



इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥
imaṃ vīramanu harṣadhvamugramindraṃ sakhāyo anu saṃ rabhadhvam |grāmajitaṃ gojitaṃ vajrabāhuṃ jayantamajma pramṛṇantamojasā ||6||

Mandala : 19

Sukta : 13

Suktam :   6



अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः ।दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥
abhi gotrāṇi sahasā gāhamāno'dāya ugraḥ śatamanyurindraḥ |duścyavanaḥ pṛtanāṣāḍayodhyo'smākaṃ senā avatu pra yutsu ||7||

Mandala : 19

Sukta : 13

Suktam :   7



बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः ।प्रभञ्जंछत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥
bṛhaspate pari dīyā rathena rakṣohāmitrāmapabādhamānaḥ |prabhañjaṃchatrūn pramṛṇann amitrān asmākamedhyavitā tanūnām ||8||

Mandala : 19

Sukta : 13

Suktam :   8



इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥
indra eṣāṃ netā bṛhaspatirdakṣiṇā yajñaḥ pura etu somaḥ |devasenānāmabhibhañjatīnāṃ jayantīnāṃ maruto yantu madhye ||9||

Mandala : 19

Sukta : 13

Suktam :   9



इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥
indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram |mahāmanasāṃ bhuvanacyavānāṃ ghoṣo devānāṃ jayatāmudasthāt||10||

Mandala : 19

Sukta : 13

Suktam :   10



अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥
asmākamindraḥ samṛteṣu dhvajeṣvasmākaṃ yā iṣavastā jayantu |asmākaṃ vīrā uttare bhavantvasmān devāso'vatā haveṣu ||11||

Mandala : 19

Sukta : 13

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In