| |
|

This overlay will guide you through the buttons:

यत इन्द्र भयामहे ततो नो अभयं कृधि ।मघवंछग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥
yata indra bhayāmahe tato no abhayaṃ kṛdhi .maghavaṃchagdhi tava tvaṃ na ūtibhirvi dviṣo vi mṛdho jahi ..1..

इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥
indraṃ vayamanūrādhaṃ havāmahe'nu rādhyāsma dvipadā catuṣpadā .mā naḥ senā araruṣīrupa gurviṣūcirindra druho vi nāśaya ..2..

इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः ।स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥
indrastrātota vṛtrahā parasphāno vareṇyaḥ .sa rakṣitā caramataḥ sa madhyataḥ sa paścātsa purastān no astu ..3..

उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति ।उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥
uruṃ no lokamanu neṣi vidvāntsvaryajjyotirabhayaṃ svasti .ugrā ta indra sthavirasya bāhū upa kṣayema śaraṇā bṛhantā ..4..

अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥
abhayaṃ naḥ karatyantarikṣamabhayaṃ dyāvāpṛthivī ubhe ime .abhayaṃ paścādabhayaṃ purastāduttarādadharādabhayaṃ no astu ..5..

अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः ।अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥
abhayaṃ mitrādabhayamamitrādabhayaṃ jñātādabhayaṃ puro yaḥ .abhayaṃ naktamabhayaṃ divā naḥ sarvā āśā mama mitraṃ bhavantu ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In