| |
|

This overlay will guide you through the buttons:

असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥
asapatnaṃ purastātpaścān no abhayaṃ kṛtam .savitā mā dakṣiṇata uttarān mā śacīpatiḥ ..1..

दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः ।इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥
divo mādityā rakṣatu bhūmyā rakṣantvagnayaḥ .indrāgnī rakṣatāṃ mā purastādaśvināvabhitaḥ śarma yacchatām .tiraścīn aghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In