| |
|

This overlay will guide you through the buttons:

अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥
अग्निः मा पातु वसुभिः पुरस्तात् तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥१॥
agniḥ mā pātu vasubhiḥ purastāt tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..1..

वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥
वायुः मा अन्तरिक्षेण एतस्याः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥२॥
vāyuḥ mā antarikṣeṇa etasyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..2..

सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥
सोमः मा रुद्रैः दक्षिणायाः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥३॥
somaḥ mā rudraiḥ dakṣiṇāyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..3..

वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥४॥
वरुणः मा आदित्यैः एतस्याः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥४॥
varuṇaḥ mā ādityaiḥ etasyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..4..

सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥
सूर्यः मा द्यावापृथिवीभ्याम् प्रतीच्याः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥५॥
sūryaḥ mā dyāvāpṛthivībhyām pratīcyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..5..

आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥
आपः मा ओषधीमतीः एतस्याः दिशः पान्तु तासु क्रमे तासु श्रये ताम् पुरम् प्रैमि ।ताः मा रक्षन्तु ताः मा गोपायन्तु ताभ्यः आत्मानम् परि ददे स्वाहा ॥६॥
āpaḥ mā oṣadhīmatīḥ etasyāḥ diśaḥ pāntu tāsu krame tāsu śraye tām puram praimi .tāḥ mā rakṣantu tāḥ mā gopāyantu tābhyaḥ ātmānam pari dade svāhā ..6..

विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥
विश्वकर्मा मा सप्त-ऋषिभिः उदीच्याः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥७॥
viśvakarmā mā sapta-ṛṣibhiḥ udīcyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..7..

इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥
इन्द्रः मा मरुत्वान् एतस्याः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥८॥
indraḥ mā marutvān etasyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..8..

प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥
प्रजापतिः मा प्रजननवान् सह प्रतिष्ठया ध्रुवायाः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥९॥
prajāpatiḥ mā prajananavān saha pratiṣṭhayā dhruvāyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..9..

बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥
बृहस्पतिः मा विश्वैः देवैः ऊर्ध्वायाः दिशः पातु तस्मिन् क्रमे तस्मिन् श्रये ताम् पुरम् प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मै आत्मानम् परि ददे स्वाहा ॥१०॥
bṛhaspatiḥ mā viśvaiḥ devaiḥ ūrdhvāyāḥ diśaḥ pātu tasmin krame tasmin śraye tām puram praimi .sa mā rakṣatu sa mā gopāyatu tasmai ātmānam pari dade svāhā ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In