Atharva Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥
agnirmā pātu vasubhiḥ purastāttasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||1||

Mandala : 19

Sukta : 17

Suktam :   1



वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥
vāyurmāntarikṣeṇaitasyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||2||

Mandala : 19

Sukta : 17

Suktam :   2



सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥
somo mā rudrairdakṣiṇāyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||3||

Mandala : 19

Sukta : 17

Suktam :   3



वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥४॥
varuṇo mādityairetasyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||4||

Mandala : 19

Sukta : 17

Suktam :   4



सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥
sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||5||

Mandala : 19

Sukta : 17

Suktam :   5



आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥
āpo mauṣadhīmatīretasyā diśaḥ pāntu tāsu krame tāsu śraye tāṃ puraṃ praimi |tā mā rakṣantu tā mā gopāyantu tābhya ātmānaṃ pari dade svāhā ||6||

Mandala : 19

Sukta : 17

Suktam :   6



विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥
viśvakarmā mā saptaṛṣibhirudīcyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||7||

Mandala : 19

Sukta : 17

Suktam :   7



इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥
indro mā marutvān etasyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||8||

Mandala : 19

Sukta : 17

Suktam :   8



प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥
prajāpatirmā prajananavāntsaha pratiṣṭhayā dhruvāyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||9||

Mandala : 19

Sukta : 17

Suktam :   9



बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥
bṛhaspatirmā viśvairdevairūrdhvāyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||10||

Mandala : 19

Sukta : 17

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In