| |
|

This overlay will guide you through the buttons:

अग्निं ते वसुवन्तमृच्छन्तु ।ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥
agniṃ te vasuvantamṛcchantu .ye māghāyavaḥ prācyā diśo'bhidāsān ..1..

वायुं तेऽन्तरिक्षवन्तमृच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥२॥
vāyuṃ te'ntarikṣavantamṛcchantu .ye māghāyava etasyā diśo'bhidāsān ..2..

सोमं ते रुद्रवन्तमृच्छन्तु ।ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥
somaṃ te rudravantamṛcchantu .ye māghāyavo dakṣiṇāyā diśo'bhidāsān ..3..

वरुणं त आदित्यवन्तमृच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥४॥
varuṇaṃ ta ādityavantamṛcchantu .ye māghāyava etasyā diśo'bhidāsān ..4..

सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु ।ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥
sūryaṃ te dyāvāpṛthivīvantamṛcchantu .ye māghāyava pratīcyā diśo'bhidāsān ..5..

अपस्त ओषधीमतीर्ऋच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥६॥
apasta oṣadhīmatīrṛcchantu .ye māghāyava etasyā diśo'bhidāsān ..6..

विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु ।ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥
viśvakarmāṇaṃ te saptaṛṣivantamṛcchantu .ye māghāyava udīcyā diśo'bhidāsān ..7..

इन्द्रं ते मरुत्वन्तमृच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥८॥
indraṃ te marutvantamṛcchantu .ye māghāyava etasyā diśo'bhidāsān ..8..

प्रजापतिं ते प्रजननवन्तमृच्छन्तु ।ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥
prajāpatiṃ te prajananavantamṛcchantu .ye māghāyavo dhruvāyā diśo'bhidāsān ..9..

बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु ।ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥
bṛhaspatiṃ te viśvadevavantamṛcchantu .ye māghāyava ūrdhvāyā diśo'bhidāsān ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In