| |
|

This overlay will guide you through the buttons:

शं त आपो हैमवतीः शमु ते सन्तूत्स्याः ।शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥
śaṃ ta āpo haimavatīḥ śamu te santūtsyāḥ .śaṃ te saniṣyadā āpaḥ śamu te santu varṣyāḥ ..1..

शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः ।शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥
śaṃ ta āpo dhanvanyāḥ śaṃ te santvanūpyāḥ .śaṃ te khanitrimā āpaḥ śaṃ yāḥ kumbhebhirābhṛtāḥ ..2..

अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥
anabhrayaḥ khanamānā viprā gambhīre apasaḥ .bhiṣagbhyo bhiṣaktarā āpo achā vadāmasi ..3..

अपामह दिव्यानामपां स्रोतस्यानाम् ।अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥
apāmaha divyānāmapāṃ srotasyānām .apāmaha praṇejane'śvā bhavatha vājinaḥ ..4..

ता अपः शिवा अपोऽयक्ष्मंकरणीरपः ।यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥
tā apaḥ śivā apo'yakṣmaṃkaraṇīrapaḥ .yathaiva tṛpyate mayastāsta ā datta bhesajīḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In