Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

शं त आपो हैमवतीः शमु ते सन्तूत्स्याः ।शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥
śaṃ ta āpo haimavatīḥ śamu te santūtsyāḥ |śaṃ te saniṣyadā āpaḥ śamu te santu varṣyāḥ ||1||

Mandala : 19

Sukta : 2

Suktam :   1



शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः ।शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥
śaṃ ta āpo dhanvanyāḥ śaṃ te santvanūpyāḥ |śaṃ te khanitrimā āpaḥ śaṃ yāḥ kumbhebhirābhṛtāḥ ||2||

Mandala : 19

Sukta : 2

Suktam :   2



अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥
anabhrayaḥ khanamānā viprā gambhīre apasaḥ |bhiṣagbhyo bhiṣaktarā āpo achā vadāmasi ||3||

Mandala : 19

Sukta : 2

Suktam :   3



अपामह दिव्यानामपां स्रोतस्यानाम् ।अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥
apāmaha divyānāmapāṃ srotasyānām |apāmaha praṇejane'śvā bhavatha vājinaḥ ||4||

Mandala : 19

Sukta : 2

Suktam :   4



ता अपः शिवा अपोऽयक्ष्मंकरणीरपः ।यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥
tā apaḥ śivā apo'yakṣmaṃkaraṇīrapaḥ |yathaiva tṛpyate mayastāsta ā datta bhesajīḥ ||5||

Mandala : 19

Sukta : 2

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In