Atharva Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः ।सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥
apa nyadhuḥ pauruṣeyaṃ vadhaṃ yamindrāgnī dhātā savitā bṛhaspatiḥ |somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ ||1||

Mandala : 19

Sukta : 20

Suktam :   1



यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥
yāni cakāra bhuvanasya yaspatiḥ prajāpatirmātariśvā prajābhyaḥ |pradiśo yāni vasate diśaśca tāni me varmāṇi bahulāni santu ||2||

Mandala : 19

Sukta : 20

Suktam :   2



यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः ।इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥
yatte tanūṣvanahyanta devā dyurājayo dehinaḥ |indro yaccakre varma tadasmān pātu viśvataḥ ||3||

Mandala : 19

Sukta : 20

Suktam :   3



वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥
varma me dyāvāpṛthivī varmāharvarma sūryaḥ |varma me viśve devāḥ kran mā mā prāpatpratīcikā ||4||

Mandala : 19

Sukta : 20

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In