| |
|

This overlay will guide you through the buttons:

अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः ।सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥
apa nyadhuḥ pauruṣeyaṃ vadhaṃ yamindrāgnī dhātā savitā bṛhaspatiḥ .somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ ..1..

यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥
yāni cakāra bhuvanasya yaspatiḥ prajāpatirmātariśvā prajābhyaḥ .pradiśo yāni vasate diśaśca tāni me varmāṇi bahulāni santu ..2..

यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः ।इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥
yatte tanūṣvanahyanta devā dyurājayo dehinaḥ .indro yaccakre varma tadasmān pātu viśvataḥ ..3..

वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥
varma me dyāvāpṛthivī varmāharvarma sūryaḥ .varma me viśve devāḥ kran mā mā prāpatpratīcikā ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In