Atharva Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥
āṅgirasānāmādyaiḥ pañcānuvākaiḥ svāhā ||1||

Mandala : 19

Sukta : 22

Suktam :   1



षष्ठाय स्वाहा ॥२॥
ṣaṣṭhāya svāhā ||2||

Mandala : 19

Sukta : 22

Suktam :   2



सप्तमाष्टमाभ्यां स्वाहा ॥३॥
saptamāṣṭamābhyāṃ svāhā ||3||

Mandala : 19

Sukta : 22

Suktam :   3



नीलनखेभ्यः स्वाहा ॥४॥
nīlanakhebhyaḥ svāhā ||4||

Mandala : 19

Sukta : 22

Suktam :   4



हरितेभ्यः स्वाहा ॥५॥
haritebhyaḥ svāhā ||5||

Mandala : 19

Sukta : 22

Suktam :   5



क्षुद्रेभ्यः स्वाहा ॥६॥
kṣudrebhyaḥ svāhā ||6||

Mandala : 19

Sukta : 22

Suktam :   6



पर्यायिकेभ्यः स्वाहा ॥७॥
paryāyikebhyaḥ svāhā ||7||

Mandala : 19

Sukta : 22

Suktam :   7



प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥
prathamebhyaḥ śaṅkhebhyaḥ svāhā ||8||

Mandala : 19

Sukta : 22

Suktam :   8



द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥
dvitīyebhyaḥ śaṅkhebhyaḥ svāhā ||9||

Mandala : 19

Sukta : 22

Suktam :   9



तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥
tṛtīyebhyaḥ śaṅkhebhyaḥ svāhā ||10||

Mandala : 19

Sukta : 22

Suktam :   10



उपोत्तमेभ्यः स्वाहा ॥११॥
upottamebhyaḥ svāhā ||11||

Mandala : 19

Sukta : 22

Suktam :   11



उत्तमेभ्यः स्वाहा ॥१२॥
uttamebhyaḥ svāhā ||12||

Mandala : 19

Sukta : 22

Suktam :   12



उत्तरेभ्यः स्वाहा ॥१३॥
uttarebhyaḥ svāhā ||13||

Mandala : 19

Sukta : 22

Suktam :   13



ऋषिभ्यः स्वाहा ॥१४॥
ṛṣibhyaḥ svāhā ||14||

Mandala : 19

Sukta : 22

Suktam :   14



शिखिभ्यः स्वाहा ॥१५॥
śikhibhyaḥ svāhā ||15||

Mandala : 19

Sukta : 22

Suktam :   15



गणेभ्यः स्वाहा ॥१६॥
gaṇebhyaḥ svāhā ||16||

Mandala : 19

Sukta : 22

Suktam :   16



महागणेभ्यः स्वाहा ॥१७॥
mahāgaṇebhyaḥ svāhā ||17||

Mandala : 19

Sukta : 22

Suktam :   17



सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥
sarvebhyo'ṅgirobhyo vidagaṇebhyaḥ svāhā ||18||

Mandala : 19

Sukta : 22

Suktam :   18



पृथक्सहस्राभ्यां स्वाहा ॥१९॥
pṛthaksahasrābhyāṃ svāhā ||19||

Mandala : 19

Sukta : 22

Suktam :   19



ब्रह्मणे स्वाहा ॥२०॥
brahmaṇe svāhā ||20||

Mandala : 19

Sukta : 22

Suktam :   20



ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥
brahmajyeṣṭhā sambhṛtā viryāṇi brahmāgre jyeṣṭhaṃ divamā tatāna | bhūtānāṃ brahmā prathamota jajñe tenārhati brahmaṇā spardhituṃ kaḥ ||21||

Mandala : 19

Sukta : 22

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In