| |
|

This overlay will guide you through the buttons:

आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥
āṅgirasānāmādyaiḥ pañcānuvākaiḥ svāhā ..1..

षष्ठाय स्वाहा ॥२॥
ṣaṣṭhāya svāhā ..2..

सप्तमाष्टमाभ्यां स्वाहा ॥३॥
saptamāṣṭamābhyāṃ svāhā ..3..

नीलनखेभ्यः स्वाहा ॥४॥
nīlanakhebhyaḥ svāhā ..4..

हरितेभ्यः स्वाहा ॥५॥
haritebhyaḥ svāhā ..5..

क्षुद्रेभ्यः स्वाहा ॥६॥
kṣudrebhyaḥ svāhā ..6..

पर्यायिकेभ्यः स्वाहा ॥७॥
paryāyikebhyaḥ svāhā ..7..

प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥
prathamebhyaḥ śaṅkhebhyaḥ svāhā ..8..

द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥
dvitīyebhyaḥ śaṅkhebhyaḥ svāhā ..9..

तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥
tṛtīyebhyaḥ śaṅkhebhyaḥ svāhā ..10..

उपोत्तमेभ्यः स्वाहा ॥११॥
upottamebhyaḥ svāhā ..11..

उत्तमेभ्यः स्वाहा ॥१२॥
uttamebhyaḥ svāhā ..12..

उत्तरेभ्यः स्वाहा ॥१३॥
uttarebhyaḥ svāhā ..13..

ऋषिभ्यः स्वाहा ॥१४॥
ṛṣibhyaḥ svāhā ..14..

शिखिभ्यः स्वाहा ॥१५॥
śikhibhyaḥ svāhā ..15..

गणेभ्यः स्वाहा ॥१६॥
gaṇebhyaḥ svāhā ..16..

महागणेभ्यः स्वाहा ॥१७॥
mahāgaṇebhyaḥ svāhā ..17..

सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥
sarvebhyo'ṅgirobhyo vidagaṇebhyaḥ svāhā ..18..

पृथक्सहस्राभ्यां स्वाहा ॥१९॥
pṛthaksahasrābhyāṃ svāhā ..19..

ब्रह्मणे स्वाहा ॥२०॥
brahmaṇe svāhā ..20..

ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥
brahmajyeṣṭhā sambhṛtā viryāṇi brahmāgre jyeṣṭhaṃ divamā tatāna . bhūtānāṃ brahmā prathamota jajñe tenārhati brahmaṇā spardhituṃ kaḥ ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In