Atharva Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥१॥
ātharvaṇānāṃ caturṛcebhyaḥ svāhā ||1||


पञ्चर्चेभ्यः स्वाहा ॥२॥
pañcarcebhyaḥ svāhā ||2||


षळृचेभ्यः स्वाहा ॥३॥
ṣaळ्ṛcebhyaḥ svāhā ||3||


सप्तर्चेभ्यः स्वाहा ॥४॥
saptarcebhyaḥ svāhā ||4||


अष्टर्चेभ्यः स्वाहा ॥५॥
aṣṭarcebhyaḥ svāhā ||5||


नवर्चेभ्यः स्वाहा ॥६॥
navarcebhyaḥ svāhā ||6||


दशर्चेभ्यः स्वाहा ॥७॥
daśarcebhyaḥ svāhā ||7||


एकादशर्चेभ्यः स्वाहा ॥८॥
ekādaśarcebhyaḥ svāhā ||8||


द्वादशर्चेभ्यः स्वाहा ॥९॥
dvādaśarcebhyaḥ svāhā ||9||


त्रयोदशर्चेभ्यः स्वाहा ॥१०॥
trayodaśarcebhyaḥ svāhā ||10||


चतुर्दशर्चेभ्यः स्वाहा ॥११॥
caturdaśarcebhyaḥ svāhā ||11||


पञ्चदशर्चेभ्यः स्वाहा ॥१२॥
pañcadaśarcebhyaḥ svāhā ||12||


षोडशर्चेभ्यः स्वाहा ॥१३॥
ṣoḍaśarcebhyaḥ svāhā ||13||


सप्तदशर्चेभ्यः स्वाहा ॥१४॥
saptadaśarcebhyaḥ svāhā ||14||


अष्टादशर्चेभ्यः स्वाहा ॥१५॥
aṣṭādaśarcebhyaḥ svāhā ||15||


एकोनविंशतिः स्वाहा ॥१६॥
ekonaviṃśatiḥ svāhā ||16||


विंशतिः स्वाहा ॥१७॥
viṃśatiḥ svāhā ||17||


महत्काण्डाय स्वाहा ॥१८॥
mahatkāṇḍāya svāhā ||18||


तृचेभ्यः स्वाहा ॥१९॥
tṛcebhyaḥ svāhā ||19||


एकर्चेभ्यः स्वाहा ॥२०॥
ekarcebhyaḥ svāhā ||20||


क्षुद्रेभ्यः स्वाहा ॥२१॥
kṣudrebhyaḥ svāhā ||21||


एकानृचेभ्यः स्वाहा ॥२२॥
ekānṛcebhyaḥ svāhā ||22||


रोहितेभ्यः स्वाहा ॥२३॥
rohitebhyaḥ svāhā ||23||


सूर्याभ्यां स्वाहा ॥२४॥
sūryābhyāṃ svāhā ||24||


व्रात्याभ्यां स्वाहा ॥२५॥
vrātyābhyāṃ svāhā ||25||


प्राजापत्याभ्यां स्वाहा ॥२६॥
prājāpatyābhyāṃ svāhā ||26||


विषासह्यै स्वाहा ॥२७॥
viṣāsahyai svāhā ||27||


मङ्गलिकेभ्यः स्वाहा ॥२८॥
maṅgalikebhyaḥ svāhā ||28||


ब्रह्मणे स्वाहा ॥२९॥
brahmaṇe svāhā ||29||


ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥
brahmajyeṣṭhā saṃbhṛtā vīryāṇi brahmāgre jyeṣṭhaṃ divamā tatāna | bhūtānāṃ brahmā prathamota jajñe tenārhati brahmaṇā spardhituṃ kaḥ ||30||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In