| |
|

This overlay will guide you through the buttons:

आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥१॥
आथर्वणानाम् चतुरृचेभ्यः स्वाहा ॥१॥
ātharvaṇānām caturṛcebhyaḥ svāhā ..1..

पञ्चर्चेभ्यः स्वाहा ॥२॥
पञ्चर्चेभ्यः स्वाहा ॥२॥
pañcarcebhyaḥ svāhā ..2..

षळृचेभ्यः स्वाहा ॥३॥
षळृचेभ्यः स्वाहा ॥३॥
ṣal̤ṛcebhyaḥ svāhā ..3..

सप्तर्चेभ्यः स्वाहा ॥४॥
सप्तर्चेभ्यः स्वाहा ॥४॥
saptarcebhyaḥ svāhā ..4..

अष्टर्चेभ्यः स्वाहा ॥५॥
अष्ट-ऋचेभ्यः स्वाहा ॥५॥
aṣṭa-ṛcebhyaḥ svāhā ..5..

नवर्चेभ्यः स्वाहा ॥६॥
नव-ऋचेभ्यः स्वाहा ॥६॥
nava-ṛcebhyaḥ svāhā ..6..

दशर्चेभ्यः स्वाहा ॥७॥
दशर्चेभ्यः स्वाहा ॥७॥
daśarcebhyaḥ svāhā ..7..

एकादशर्चेभ्यः स्वाहा ॥८॥
एकादश-ऋचेभ्यः स्वाहा ॥८॥
ekādaśa-ṛcebhyaḥ svāhā ..8..

द्वादशर्चेभ्यः स्वाहा ॥९॥
द्वादश-ऋचेभ्यः स्वाहा ॥९॥
dvādaśa-ṛcebhyaḥ svāhā ..9..

त्रयोदशर्चेभ्यः स्वाहा ॥१०॥
त्रयोदश-ऋचेभ्यः स्वाहा ॥१०॥
trayodaśa-ṛcebhyaḥ svāhā ..10..

चतुर्दशर्चेभ्यः स्वाहा ॥११॥
चतुर्दश-ऋचेभ्यः स्वाहा ॥११॥
caturdaśa-ṛcebhyaḥ svāhā ..11..

पञ्चदशर्चेभ्यः स्वाहा ॥१२॥
पञ्चदश-ऋचेभ्यः स्वाहा ॥१२॥
pañcadaśa-ṛcebhyaḥ svāhā ..12..

षोडशर्चेभ्यः स्वाहा ॥१३॥
षोडश-ऋचेभ्यः स्वाहा ॥१३॥
ṣoḍaśa-ṛcebhyaḥ svāhā ..13..

सप्तदशर्चेभ्यः स्वाहा ॥१४॥
सप्तदश-ऋचेभ्यः स्वाहा ॥१४॥
saptadaśa-ṛcebhyaḥ svāhā ..14..

अष्टादशर्चेभ्यः स्वाहा ॥१५॥
अष्टादश-ऋचेभ्यः स्वाहा ॥१५॥
aṣṭādaśa-ṛcebhyaḥ svāhā ..15..

एकोनविंशतिः स्वाहा ॥१६॥
एकोनविंशतिः स्वाहा ॥१६॥
ekonaviṃśatiḥ svāhā ..16..

विंशतिः स्वाहा ॥१७॥
विंशतिः स्वाहा ॥१७॥
viṃśatiḥ svāhā ..17..

महत्काण्डाय स्वाहा ॥१८॥
महत्-काण्डाय स्वाहा ॥१८॥
mahat-kāṇḍāya svāhā ..18..

तृचेभ्यः स्वाहा ॥१९॥
तृचेभ्यः स्वाहा ॥१९॥
tṛcebhyaḥ svāhā ..19..

एकर्चेभ्यः स्वाहा ॥२०॥
एकर्चेभ्यः स्वाहा ॥२०॥
ekarcebhyaḥ svāhā ..20..

क्षुद्रेभ्यः स्वाहा ॥२१॥
क्षुद्रेभ्यः स्वाहा ॥२१॥
kṣudrebhyaḥ svāhā ..21..

एकानृचेभ्यः स्वाहा ॥२२॥
एक-अनृचेभ्यः स्वाहा ॥२२॥
eka-anṛcebhyaḥ svāhā ..22..

रोहितेभ्यः स्वाहा ॥२३॥
रोहितेभ्यः स्वाहा ॥२३॥
rohitebhyaḥ svāhā ..23..

सूर्याभ्यां स्वाहा ॥२४॥
सूर्याभ्याम् स्वाहा ॥२४॥
sūryābhyām svāhā ..24..

व्रात्याभ्यां स्वाहा ॥२५॥
व्रात्याभ्याम् स्वाहा ॥२५॥
vrātyābhyām svāhā ..25..

प्राजापत्याभ्यां स्वाहा ॥२६॥
प्राजापत्याभ्याम् स्वाहा ॥२६॥
prājāpatyābhyām svāhā ..26..

विषासह्यै स्वाहा ॥२७॥
विषासह्यै स्वाहा ॥२७॥
viṣāsahyai svāhā ..27..

मङ्गलिकेभ्यः स्वाहा ॥२८॥
मङ्गलिकेभ्यः स्वाहा ॥२८॥
maṅgalikebhyaḥ svāhā ..28..

ब्रह्मणे स्वाहा ॥२९॥
ब्रह्मणे स्वाहा ॥२९॥
brahmaṇe svāhā ..29..

ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥
ब्रह्म-ज्येष्ठा संभृता वीर्याणि ब्रह्म अग्रे ज्येष्ठम् दिवम् आ ततान । भूतानाम् ब्रह्मा प्रथमा उत जज्ञे तेन अर्हति ब्रह्मणा स्पर्धितुम् कः ॥३०॥
brahma-jyeṣṭhā saṃbhṛtā vīryāṇi brahma agre jyeṣṭham divam ā tatāna . bhūtānām brahmā prathamā uta jajñe tena arhati brahmaṇā spardhitum kaḥ ..30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In