| |
|

This overlay will guide you through the buttons:

आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥१॥
ātharvaṇānāṃ caturṛcebhyaḥ svāhā ..1..

पञ्चर्चेभ्यः स्वाहा ॥२॥
pañcarcebhyaḥ svāhā ..2..

षळृचेभ्यः स्वाहा ॥३॥
ṣal̤ṛcebhyaḥ svāhā ..3..

सप्तर्चेभ्यः स्वाहा ॥४॥
saptarcebhyaḥ svāhā ..4..

अष्टर्चेभ्यः स्वाहा ॥५॥
aṣṭarcebhyaḥ svāhā ..5..

नवर्चेभ्यः स्वाहा ॥६॥
navarcebhyaḥ svāhā ..6..

दशर्चेभ्यः स्वाहा ॥७॥
daśarcebhyaḥ svāhā ..7..

एकादशर्चेभ्यः स्वाहा ॥८॥
ekādaśarcebhyaḥ svāhā ..8..

द्वादशर्चेभ्यः स्वाहा ॥९॥
dvādaśarcebhyaḥ svāhā ..9..

त्रयोदशर्चेभ्यः स्वाहा ॥१०॥
trayodaśarcebhyaḥ svāhā ..10..

चतुर्दशर्चेभ्यः स्वाहा ॥११॥
caturdaśarcebhyaḥ svāhā ..11..

पञ्चदशर्चेभ्यः स्वाहा ॥१२॥
pañcadaśarcebhyaḥ svāhā ..12..

षोडशर्चेभ्यः स्वाहा ॥१३॥
ṣoḍaśarcebhyaḥ svāhā ..13..

सप्तदशर्चेभ्यः स्वाहा ॥१४॥
saptadaśarcebhyaḥ svāhā ..14..

अष्टादशर्चेभ्यः स्वाहा ॥१५॥
aṣṭādaśarcebhyaḥ svāhā ..15..

एकोनविंशतिः स्वाहा ॥१६॥
ekonaviṃśatiḥ svāhā ..16..

विंशतिः स्वाहा ॥१७॥
viṃśatiḥ svāhā ..17..

महत्काण्डाय स्वाहा ॥१८॥
mahatkāṇḍāya svāhā ..18..

तृचेभ्यः स्वाहा ॥१९॥
tṛcebhyaḥ svāhā ..19..

एकर्चेभ्यः स्वाहा ॥२०॥
ekarcebhyaḥ svāhā ..20..

क्षुद्रेभ्यः स्वाहा ॥२१॥
kṣudrebhyaḥ svāhā ..21..

एकानृचेभ्यः स्वाहा ॥२२॥
ekānṛcebhyaḥ svāhā ..22..

रोहितेभ्यः स्वाहा ॥२३॥
rohitebhyaḥ svāhā ..23..

सूर्याभ्यां स्वाहा ॥२४॥
sūryābhyāṃ svāhā ..24..

व्रात्याभ्यां स्वाहा ॥२५॥
vrātyābhyāṃ svāhā ..25..

प्राजापत्याभ्यां स्वाहा ॥२६॥
prājāpatyābhyāṃ svāhā ..26..

विषासह्यै स्वाहा ॥२७॥
viṣāsahyai svāhā ..27..

मङ्गलिकेभ्यः स्वाहा ॥२८॥
maṅgalikebhyaḥ svāhā ..28..

ब्रह्मणे स्वाहा ॥२९॥
brahmaṇe svāhā ..29..

ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥
brahmajyeṣṭhā saṃbhṛtā vīryāṇi brahmāgre jyeṣṭhaṃ divamā tatāna . bhūtānāṃ brahmā prathamota jajñe tenārhati brahmaṇā spardhituṃ kaḥ ..30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In