Atharva Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥१॥
ātharvaṇānāṃ caturṛcebhyaḥ svāhā ||1||

Mandala : 19

Sukta : 23

Suktam :   1



पञ्चर्चेभ्यः स्वाहा ॥२॥
pañcarcebhyaḥ svāhā ||2||

Mandala : 19

Sukta : 23

Suktam :   2



षळृचेभ्यः स्वाहा ॥३॥
ṣaळ्ṛcebhyaḥ svāhā ||3||

Mandala : 19

Sukta : 23

Suktam :   3



सप्तर्चेभ्यः स्वाहा ॥४॥
saptarcebhyaḥ svāhā ||4||

Mandala : 19

Sukta : 23

Suktam :   4



अष्टर्चेभ्यः स्वाहा ॥५॥
aṣṭarcebhyaḥ svāhā ||5||

Mandala : 19

Sukta : 23

Suktam :   5



नवर्चेभ्यः स्वाहा ॥६॥
navarcebhyaḥ svāhā ||6||

Mandala : 19

Sukta : 23

Suktam :   6



दशर्चेभ्यः स्वाहा ॥७॥
daśarcebhyaḥ svāhā ||7||

Mandala : 19

Sukta : 23

Suktam :   7



एकादशर्चेभ्यः स्वाहा ॥८॥
ekādaśarcebhyaḥ svāhā ||8||

Mandala : 19

Sukta : 23

Suktam :   8



द्वादशर्चेभ्यः स्वाहा ॥९॥
dvādaśarcebhyaḥ svāhā ||9||

Mandala : 19

Sukta : 23

Suktam :   9



त्रयोदशर्चेभ्यः स्वाहा ॥१०॥
trayodaśarcebhyaḥ svāhā ||10||

Mandala : 19

Sukta : 23

Suktam :   10



चतुर्दशर्चेभ्यः स्वाहा ॥११॥
caturdaśarcebhyaḥ svāhā ||11||

Mandala : 19

Sukta : 23

Suktam :   11



पञ्चदशर्चेभ्यः स्वाहा ॥१२॥
pañcadaśarcebhyaḥ svāhā ||12||

Mandala : 19

Sukta : 23

Suktam :   12



षोडशर्चेभ्यः स्वाहा ॥१३॥
ṣoḍaśarcebhyaḥ svāhā ||13||

Mandala : 19

Sukta : 23

Suktam :   13



सप्तदशर्चेभ्यः स्वाहा ॥१४॥
saptadaśarcebhyaḥ svāhā ||14||

Mandala : 19

Sukta : 23

Suktam :   14



अष्टादशर्चेभ्यः स्वाहा ॥१५॥
aṣṭādaśarcebhyaḥ svāhā ||15||

Mandala : 19

Sukta : 23

Suktam :   15



एकोनविंशतिः स्वाहा ॥१६॥
ekonaviṃśatiḥ svāhā ||16||

Mandala : 19

Sukta : 23

Suktam :   16



विंशतिः स्वाहा ॥१७॥
viṃśatiḥ svāhā ||17||

Mandala : 19

Sukta : 23

Suktam :   17



महत्काण्डाय स्वाहा ॥१८॥
mahatkāṇḍāya svāhā ||18||

Mandala : 19

Sukta : 23

Suktam :   18



तृचेभ्यः स्वाहा ॥१९॥
tṛcebhyaḥ svāhā ||19||

Mandala : 19

Sukta : 23

Suktam :   19



एकर्चेभ्यः स्वाहा ॥२०॥
ekarcebhyaḥ svāhā ||20||

Mandala : 19

Sukta : 23

Suktam :   20



क्षुद्रेभ्यः स्वाहा ॥२१॥
kṣudrebhyaḥ svāhā ||21||

Mandala : 19

Sukta : 23

Suktam :   21



एकानृचेभ्यः स्वाहा ॥२२॥
ekānṛcebhyaḥ svāhā ||22||

Mandala : 19

Sukta : 23

Suktam :   22



रोहितेभ्यः स्वाहा ॥२३॥
rohitebhyaḥ svāhā ||23||

Mandala : 19

Sukta : 23

Suktam :   23



सूर्याभ्यां स्वाहा ॥२४॥
sūryābhyāṃ svāhā ||24||

Mandala : 19

Sukta : 23

Suktam :   24



व्रात्याभ्यां स्वाहा ॥२५॥
vrātyābhyāṃ svāhā ||25||

Mandala : 19

Sukta : 23

Suktam :   25



प्राजापत्याभ्यां स्वाहा ॥२६॥
prājāpatyābhyāṃ svāhā ||26||

Mandala : 19

Sukta : 23

Suktam :   26



विषासह्यै स्वाहा ॥२७॥
viṣāsahyai svāhā ||27||

Mandala : 19

Sukta : 23

Suktam :   27



मङ्गलिकेभ्यः स्वाहा ॥२८॥
maṅgalikebhyaḥ svāhā ||28||

Mandala : 19

Sukta : 23

Suktam :   28



ब्रह्मणे स्वाहा ॥२९॥
brahmaṇe svāhā ||29||

Mandala : 19

Sukta : 23

Suktam :   29



ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥
brahmajyeṣṭhā saṃbhṛtā vīryāṇi brahmāgre jyeṣṭhaṃ divamā tatāna | bhūtānāṃ brahmā prathamota jajñe tenārhati brahmaṇā spardhituṃ kaḥ ||30||

Mandala : 19

Sukta : 23

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In