| |
|

This overlay will guide you through the buttons:

येन देवं सवितारं परि देवा अधारयन् ।तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥
येन देवम् सवितारम् परि देवाः अधारयन् ।तेन इमम् ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥
yena devam savitāram pari devāḥ adhārayan .tena imam brahmaṇaspate pari rāṣṭrāya dhattana ..1..

परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥
परि इमम् इन्द्रम् आयुषे महे क्षत्राय धत्तन ।यथा एनम् जरसे नयात् ज्योक् क्षत्रे अधि जागरत्॥२॥
pari imam indram āyuṣe mahe kṣatrāya dhattana .yathā enam jarase nayāt jyok kṣatre adhi jāgarat..2..

परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥
परि इमम् इन्द्रम् आयुषे महे श्रोत्राय धत्तन ।यथा एनम् जरसे नयात् ज्योक् श्रोत्रे अधि जागरत्॥३॥
pari imam indram āyuṣe mahe śrotrāya dhattana .yathā enam jarase nayāt jyok śrotre adhi jāgarat..3..

परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥
परि धत्त धत्त नः वर्चसा इमम् जरा-मृत्युम् कृणुत दीर्घम् आयुः ।बृहस्पतिः प्रायच्छत् वासः एतत् सोमाय राज्ञे परिधातवै उ ॥४॥
pari dhatta dhatta naḥ varcasā imam jarā-mṛtyum kṛṇuta dīrgham āyuḥ .bṛhaspatiḥ prāyacchat vāsaḥ etat somāya rājñe paridhātavai u ..4..

जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥
जराम् सु गच्छ परि धत्स्व वासः भव गृष्टीनाम् अभिशस्ति-पाः उ ।शतम् च जीव शरदः पुरूची रायः च पोषम् उपसंव्ययस्व ॥५॥
jarām su gaccha pari dhatsva vāsaḥ bhava gṛṣṭīnām abhiśasti-pāḥ u .śatam ca jīva śaradaḥ purūcī rāyaḥ ca poṣam upasaṃvyayasva ..5..

परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥
परि इदम् वासः अधिथाः स्वस्तये अभूः वापीनाम् अभिशस्ति-पाः उ ।शतम् च जीव शरदः पुरूचीः वसूनि च अरुः वि भजासि जीवन् ॥६॥
pari idam vāsaḥ adhithāḥ svastaye abhūḥ vāpīnām abhiśasti-pāḥ u .śatam ca jīva śaradaḥ purūcīḥ vasūni ca aruḥ vi bhajāsi jīvan ..6..

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥७॥
योगे योगे तवस्तरम् वाजे वाजे हवामहे ।सखायः इन्द्रमूतये ॥७॥
yoge yoge tavastaram vāje vāje havāmahe .sakhāyaḥ indramūtaye ..7..

हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥
हिरण्य-वर्णः अजरः सु वीरः जरा-मृत्युः प्रजया सम् विशस्व ।तत् अग्निः आह तत् उ सोमः आह बृहस्पतिः सविता तत् इन्द्रः ॥८॥
hiraṇya-varṇaḥ ajaraḥ su vīraḥ jarā-mṛtyuḥ prajayā sam viśasva .tat agniḥ āha tat u somaḥ āha bṛhaspatiḥ savitā tat indraḥ ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In