| |
|

This overlay will guide you through the buttons:

येन देवं सवितारं परि देवा अधारयन् ।तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥
yena devaṃ savitāraṃ pari devā adhārayan .tenemaṃ brahmaṇaspate pari rāṣṭrāya dhattana ..1..

परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥
parīmamindramāyuṣe mahe kṣatrāya dhattana .yathainaṃ jarase nayājjyokkṣatre'dhi jāgarat..2..

परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥
parīmamindramāyuṣe mahe śrotrāya dhattana .yathainaṃ jarase nayājjyokśrotre'dhi jāgarat..3..

परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥
pari dhatta dhatta no varcasemaṃ jarāmṛtyuṃ kṛṇuta dīrghamāyuḥ .bṛhaspatiḥ prāyacchadvāsa etatsomāya rājñe paridhātavā u ..4..

जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥
jarāṃ su gaccha pari dhatsva vāso bhavā gṛṣṭīnāmabhiśastipā u .śataṃ ca jīva śaradaḥ purūcī rāyaśca poṣamupasaṃvyayasva ..5..

परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥
parīdaṃ vāso adhithāḥ svastaye'bhūrvāpīnāmabhiśastipā u .śataṃ ca jīva śaradaḥ purūcīrvasūni cārurvi bhajāsi jīvan ..6..

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥७॥
yogeyoge tavastaraṃ vājevāje havāmahe .sakhāya indramūtaye ..7..

हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥
hiraṇyavarṇo ajaraḥ suvīro jarāmṛtyuḥ prajayā saṃ viśasva .tadagnirāha tadu soma āha bṛhaspatiḥ savitā tadindraḥ ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In