Atharva Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

येन देवं सवितारं परि देवा अधारयन् ।तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥
yena devaṃ savitāraṃ pari devā adhārayan |tenemaṃ brahmaṇaspate pari rāṣṭrāya dhattana ||1||

Mandala : 19

Sukta : 24

Suktam :   1



परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥
parīmamindramāyuṣe mahe kṣatrāya dhattana |yathainaṃ jarase nayājjyokkṣatre'dhi jāgarat||2||

Mandala : 19

Sukta : 24

Suktam :   2



परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥
parīmamindramāyuṣe mahe śrotrāya dhattana |yathainaṃ jarase nayājjyokśrotre'dhi jāgarat||3||

Mandala : 19

Sukta : 24

Suktam :   3



परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥
pari dhatta dhatta no varcasemaṃ jarāmṛtyuṃ kṛṇuta dīrghamāyuḥ |bṛhaspatiḥ prāyacchadvāsa etatsomāya rājñe paridhātavā u ||4||

Mandala : 19

Sukta : 24

Suktam :   4



जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥
jarāṃ su gaccha pari dhatsva vāso bhavā gṛṣṭīnāmabhiśastipā u |śataṃ ca jīva śaradaḥ purūcī rāyaśca poṣamupasaṃvyayasva ||5||

Mandala : 19

Sukta : 24

Suktam :   5



परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥
parīdaṃ vāso adhithāḥ svastaye'bhūrvāpīnāmabhiśastipā u |śataṃ ca jīva śaradaḥ purūcīrvasūni cārurvi bhajāsi jīvan ||6||

Mandala : 19

Sukta : 24

Suktam :   6



योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥७॥
yogeyoge tavastaraṃ vājevāje havāmahe |sakhāya indramūtaye ||7||

Mandala : 19

Sukta : 24

Suktam :   7



हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥
hiraṇyavarṇo ajaraḥ suvīro jarāmṛtyuḥ prajayā saṃ viśasva |tadagnirāha tadu soma āha bṛhaspatiḥ savitā tadindraḥ ||8||

Mandala : 19

Sukta : 24

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In