| |
|

This overlay will guide you through the buttons:

अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु ।य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥
अग्नेः प्रजातम् परि यत् हिरण्यम् अमृतम् दध्रे अधि मर्त्येषु ।यः एनत् वेद सः इद् एनम् अर्हति जरा-मृत्युः भवति यः बिभर्ति ॥१॥
agneḥ prajātam pari yat hiraṇyam amṛtam dadhre adhi martyeṣu .yaḥ enat veda saḥ id enam arhati jarā-mṛtyuḥ bhavati yaḥ bibharti ..1..

यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥
यत् हिरण्यम् सूर्येण सुवर्णम् प्रजावन्तः मनवः पूर्वे ईषिरे ।तत् त्वा चन्द्रम् वर्चसा सम् सृजति आयुष्मान् भवति यः बिभर्ति ॥२॥
yat hiraṇyam sūryeṇa suvarṇam prajāvantaḥ manavaḥ pūrve īṣire .tat tvā candram varcasā sam sṛjati āyuṣmān bhavati yaḥ bibharti ..2..

आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥
आयुषे त्वा वर्चसे त्वा ओजसे च बलाय च ।यथा हिरण्य-तेजसा विभासासि जनाम् अनु ॥३॥
āyuṣe tvā varcase tvā ojase ca balāya ca .yathā hiraṇya-tejasā vibhāsāsi janām anu ..3..

यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥
यत् वेद राजा वरुणः वेद देवः बृहस्पतिः ।इन्द्रः यत् वृत्रहा वेद तत् ते आयुष्यम् भुवत् तत् ते वर्चस्यम् भुवत्॥४॥
yat veda rājā varuṇaḥ veda devaḥ bṛhaspatiḥ .indraḥ yat vṛtrahā veda tat te āyuṣyam bhuvat tat te varcasyam bhuvat..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In