| |
|

This overlay will guide you through the buttons:

अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु ।य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥
agneḥ prajātaṃ pari yaddhiraṇyamamṛtaṃ dadhre adhi martyeṣu .ya enadveda sa idenamarhati jarāmṛtyurbhavati yo bibharti ..1..

यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥
yaddhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire .tattvā candraṃ varcasā saṃ sṛjatyāyuṣmān bhavati yo bibharti ..2..

आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥
āyuṣe tvā varcase tvaujase ca balāya ca .yathā hiraṇyatejasā vibhāsāsi janāmanu ..3..

यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥
yadveda rājā varuṇo veda devo bṛhaspatiḥ .indro yadvṛtrahā veda tatta āyuṣyaṃ bhuvattatte varcasyaṃ bhuvat..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In