Atharva Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु ।य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥
agneḥ prajātaṃ pari yaddhiraṇyamamṛtaṃ dadhre adhi martyeṣu |ya enadveda sa idenamarhati jarāmṛtyurbhavati yo bibharti ||1||

Mandala : 19

Sukta : 26

Suktam :   1



यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥
yaddhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire |tattvā candraṃ varcasā saṃ sṛjatyāyuṣmān bhavati yo bibharti ||2||

Mandala : 19

Sukta : 26

Suktam :   2



आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥
āyuṣe tvā varcase tvaujase ca balāya ca |yathā hiraṇyatejasā vibhāsāsi janāmanu ||3||

Mandala : 19

Sukta : 26

Suktam :   3



यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥
yadveda rājā varuṇo veda devo bṛhaspatiḥ |indro yadvṛtrahā veda tatta āyuṣyaṃ bhuvattatte varcasyaṃ bhuvat||4||

Mandala : 19

Sukta : 26

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In