गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥
gobhiṣṭvā pātvṛṣabho vṛṣā tvā pātu vājibhiḥ |vāyuṣṭvā brahmaṇā pātvindrastvā pātvindriyaiḥ ||1||
सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः ।माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥
somastvā pātvoṣadhībhirnakṣatraiḥ pātu sūryaḥ |mādbhyastvā candro vṛtrahā vātaḥ prāṇena rakṣatu ||2||
तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥
tisro divastisraḥ pṛthivīstrīṇyantarikṣāṇi caturaḥ samudrān |trivṛtaṃ stomaṃ trivṛta āpa āhustāstvā rakṣantu trivṛtā trivṛdbhiḥ ||3||
त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥
trīn nākāṃstrīn samudrāṃstrīn bradhnāṃstrīn vaiṣṭapān |trīn mātariśvanastrīntsūryān goptṝn kalpayāmi te ||4||
घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् ।अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥
ghṛtena tvā samukṣāmyagne ājyena vardhayan |agneścandrasya sūryasya mā prāṇaṃ māyino dabhan ||5||
मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥
mā vaḥ prāṇaṃ mā vo'pānaṃ mā haro māyino dabhan |bhrājanto viśvavedaso devā daivyena dhāvata ||6||
प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥
prāṇenāgniṃ saṃ sṛjati vātaḥ prāṇena saṃhitaḥ |prāṇena viśvatomukhaṃ sūryaṃ devā ajanayan ||7||
आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥
āyuṣāyuḥkṛtāṃ jīvāyuṣmān jīva mā mṛthāḥ |prāṇenātmanvatāṃ jīva mā mṛtyorudagā vaśam ||8||
देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः ।आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥
devānāṃ nihitaṃ nidhiṃ yamindro'nvavindatpathibhirdevayānaiḥ |āpo hiraṇyaṃ jugupustrivṛdbhistāstvā rakṣantu trivṛtā trivṛdbhiḥ ||9||
त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः ।अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥
trayastriṃśaddevatāstrīṇi ca vīryāṇi priyāyamāṇā jugupurapsvantaḥ |asmiṃścandre adhi yaddhiraṇyaṃ tenāyaṃ kṛṇavadvīryāṇi ||10||
ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥
ye devā divyekādaśa stha te devāso haviridaṃ juṣadhvam ||11||ye devā antarikṣa ekādaśa stha te devāso haviridaṃ juṣadhvam ||12||
ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
ye devā pṛthivyāmekādaśa stha te devāso haviridaṃ juṣadhvam ||13||asapatnaṃ purastātpaścān no abhayaṃ kṛtam |
सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
savitā mā dakṣiṇata uttarān mā śacīpatiḥ ||14||divo mādityā rakṣantu bhūmyā rakṣantvagnayaḥ |
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥
indrāgnī rakṣatāṃ mā purastādaśvināvabhitaḥ śarma yacchatām |tiraścīn aghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma ||15||