| |
|

This overlay will guide you through the buttons:

गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥
gobhiṣṭvā pātvṛṣabho vṛṣā tvā pātu vājibhiḥ .vāyuṣṭvā brahmaṇā pātvindrastvā pātvindriyaiḥ ..1..

सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः ।माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥
somastvā pātvoṣadhībhirnakṣatraiḥ pātu sūryaḥ .mādbhyastvā candro vṛtrahā vātaḥ prāṇena rakṣatu ..2..

तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥
tisro divastisraḥ pṛthivīstrīṇyantarikṣāṇi caturaḥ samudrān .trivṛtaṃ stomaṃ trivṛta āpa āhustāstvā rakṣantu trivṛtā trivṛdbhiḥ ..3..

त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥
trīn nākāṃstrīn samudrāṃstrīn bradhnāṃstrīn vaiṣṭapān .trīn mātariśvanastrīntsūryān goptṝn kalpayāmi te ..4..

घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् ।अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥
ghṛtena tvā samukṣāmyagne ājyena vardhayan .agneścandrasya sūryasya mā prāṇaṃ māyino dabhan ..5..

मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥
mā vaḥ prāṇaṃ mā vo'pānaṃ mā haro māyino dabhan .bhrājanto viśvavedaso devā daivyena dhāvata ..6..

प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥
prāṇenāgniṃ saṃ sṛjati vātaḥ prāṇena saṃhitaḥ .prāṇena viśvatomukhaṃ sūryaṃ devā ajanayan ..7..

आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥
āyuṣāyuḥkṛtāṃ jīvāyuṣmān jīva mā mṛthāḥ .prāṇenātmanvatāṃ jīva mā mṛtyorudagā vaśam ..8..

देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः ।आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥
devānāṃ nihitaṃ nidhiṃ yamindro'nvavindatpathibhirdevayānaiḥ .āpo hiraṇyaṃ jugupustrivṛdbhistāstvā rakṣantu trivṛtā trivṛdbhiḥ ..9..

त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः ।अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥
trayastriṃśaddevatāstrīṇi ca vīryāṇi priyāyamāṇā jugupurapsvantaḥ .asmiṃścandre adhi yaddhiraṇyaṃ tenāyaṃ kṛṇavadvīryāṇi ..10..

ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥
ye devā divyekādaśa stha te devāso haviridaṃ juṣadhvam ..11..ye devā antarikṣa ekādaśa stha te devāso haviridaṃ juṣadhvam ..12..

ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
ye devā pṛthivyāmekādaśa stha te devāso haviridaṃ juṣadhvam ..13..asapatnaṃ purastātpaścān no abhayaṃ kṛtam .

सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
savitā mā dakṣiṇata uttarān mā śacīpatiḥ ..14..divo mādityā rakṣantu bhūmyā rakṣantvagnayaḥ .

इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥
indrāgnī rakṣatāṃ mā purastādaśvināvabhitaḥ śarma yacchatām .tiraścīn aghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In