| |
|

This overlay will guide you through the buttons:

इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥
इमम् बध्नामि ते मणिम् दीर्घ-आयु-त्वाय तेजसे ।दर्भम् सपत्न-दम्भनम् द्विषतः तपनम् हृदः ॥१॥
imam badhnāmi te maṇim dīrgha-āyu-tvāya tejase .darbham sapatna-dambhanam dviṣataḥ tapanam hṛdaḥ ..1..

द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः ।दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥
द्विषतः तापयन् हृदः शत्रूणाम् तापयन् मनः ।दुर्हार्दः सर्वान् त्वम् दर्भ घर्मः इव अभीन् संतापयन् ॥२॥
dviṣataḥ tāpayan hṛdaḥ śatrūṇām tāpayan manaḥ .durhārdaḥ sarvān tvam darbha gharmaḥ iva abhīn saṃtāpayan ..2..

घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥
घर्मः इव अभितपन् दर्भ द्विषतः नितपन् मणे ।हृदः सपत्नानाम् भिन्द्धि इन्द्रः इव विरुजम् बलम् ॥३॥
gharmaḥ iva abhitapan darbha dviṣataḥ nitapan maṇe .hṛdaḥ sapatnānām bhinddhi indraḥ iva virujam balam ..3..

भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥
भिन्द्धि दर्भ सपत्नानाम् हृदयम् द्विषताम् मणे ।उद्यन् त्वचम् इव भूम्याः शिरः एषाम् वि पातय ॥४॥
bhinddhi darbha sapatnānām hṛdayam dviṣatām maṇe .udyan tvacam iva bhūmyāḥ śiraḥ eṣām vi pātaya ..4..

भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥
भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।भिन्द्धि मे सर्वान् दुर्हार्दः भिन्द्धि मे द्विषतः मणे ॥५॥
bhinddhi darbha sapatnān me bhinddhi me pṛtanāyataḥ .bhinddhi me sarvān durhārdaḥ bhinddhi me dviṣataḥ maṇe ..5..

छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥
छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतः मणे ॥६॥
chinddhi darbha sapatnān me chinddhi me pṛtanāyataḥ .chinddhi me sarvān durhārdo chinddhi me dviṣataḥ maṇe ..6..

वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥
वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।वृश्च मे सर्वान् दुर्हार्दः वृश्च मे द्विषतः मणे ॥७॥
vṛśca darbha sapatnān me vṛśca me pṛtanāyataḥ .vṛśca me sarvān durhārdaḥ vṛśca me dviṣataḥ maṇe ..7..

कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥
कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।कृन्त मे सर्वान् दुर्हार्दः कृन्त मे द्विषतः मणे ॥८॥
kṛnta darbha sapatnān me kṛnta me pṛtanāyataḥ .kṛnta me sarvān durhārdaḥ kṛnta me dviṣataḥ maṇe ..8..

पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥
पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।पिंश मे सर्वान् दुर्हार्दः पिंश मे द्विषतः मणे ॥९॥
piṃśa darbha sapatnān me piṃśa me pṛtanāyataḥ .piṃśa me sarvān durhārdaḥ piṃśa me dviṣataḥ maṇe ..9..

विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥
विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।विध्य मे सर्वान् दुर्हार्दः विध्य मे द्विषतः मणे ॥१०॥
vidhya darbha sapatnān me vidhya me pṛtanāyataḥ .vidhya me sarvān durhārdaḥ vidhya me dviṣataḥ maṇe ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In