| |
|

This overlay will guide you through the buttons:

इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥
imaṃ badhnāmi te maṇiṃ dīrghāyutvāya tejase .darbhaṃ sapatnadambhanaṃ dviṣatastapanaṃ hṛdaḥ ..1..

द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः ।दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥
dviṣatastāpayan hṛdaḥ śatrūṇāṃ tāpayan manaḥ .durhārdaḥ sarvāṃstvaṃ darbha gharma ivābhīntsaṃtāpayan ..2..

घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥
gharma ivābhitapan darbha dviṣato nitapan maṇe .hṛdaḥ sapatnānāṃ bhinddhīndra iva virujaṃ balam ..3..

भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥
bhinddhi darbha sapatnānāṃ hṛdayaṃ dviṣatāṃ maṇe .udyan tvacamiva bhūmyāḥ śira eṣāṃ vi pātaya ..4..

भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥
bhinddhi darbha sapatnān me bhinddhi me pṛtanāyataḥ .bhinddhi me sarvān durhārdo bhinddhi me dviṣato maṇe ..5..

छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥
chinddhi darbha sapatnān me chinddhi me pṛtanāyataḥ .chinddhi me sarvān durhārdo chinddhi me dviṣato maṇe ..6..

वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥
vṛśca darbha sapatnān me vṛśca me pṛtanāyataḥ .vṛśca me sarvān durhārdo vṛśca me dviṣato maṇe ..7..

कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥
kṛnta darbha sapatnān me kṛnta me pṛtanāyataḥ .kṛnta me sarvān durhārdo kṛnta me dviṣato maṇe ..8..

पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥
piṃśa darbha sapatnān me piṃśa me pṛtanāyataḥ .piṃśa me sarvān durhārdo piṃśa me dviṣato maṇe ..9..

विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥
vidhya darbha sapatnān me vidhya me pṛtanāyataḥ .vidhya me sarvān durhārdo vidhya me dviṣato maṇe ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In